aparanjca yuSmAbhi rmAM prati yat patramalEkhi tasyOttaramEtat, yOSitO'sparzanaM manujasya varaM;
1 कुरिन्थियों 7:8 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script aparam akRtavivAhAn vidhavAzca prati mamaitannivEdanaM mamEva tESAmavasthiti rbhadrA; अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अपरम् अकृतविवाहान् विधवाश्च प्रति ममैतन्निवेदनं ममेव तेषामवस्थिति र्भद्रा; সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অপৰম্ অকৃতৱিৱাহান্ ৱিধৱাশ্চ প্ৰতি মমৈতন্নিৱেদনং মমেৱ তেষামৱস্থিতি ৰ্ভদ্ৰা; সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অপরম্ অকৃতৱিৱাহান্ ৱিধৱাশ্চ প্রতি মমৈতন্নিৱেদনং মমেৱ তেষামৱস্থিতি র্ভদ্রা; သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အပရမ် အကၖတဝိဝါဟာန် ဝိဓဝါၑ္စ ပြတိ မမဲတန္နိဝေဒနံ မမေဝ တေၐာမဝသ္ထိတိ ရ္ဘဒြာ; સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અપરમ્ અકૃતવિવાહાન્ વિધવાશ્ચ પ્રતિ મમૈતન્નિવેદનં મમેવ તેષામવસ્થિતિ ર્ભદ્રા; satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script aparam akRtavivAhAn vidhavAzca prati mamaitannivedanaM mameva teSAmavasthiti rbhadrA; |
aparanjca yuSmAbhi rmAM prati yat patramalEkhi tasyOttaramEtat, yOSitO'sparzanaM manujasya varaM;
kintu yUyaM yannizcintA bhavEtEti mama vAnjchA| akRtavivAhO janO yathA prabhuM paritOSayEt tathA prabhuM cintayati,
yatO mamAvasthEva sarvvamAnavAnAmavasthA bhavatviti mama vAnjchA kintvIzvarAd EkEnaikO varO'nyEna cAnyO vara itthamEkaikEna svakIyavarO labdhaH|
anyE prEritAH prabhO rbhrAtarau kaiphAzca yat kurvvanti tadvat kAnjcit dharmmabhaginIM vyUhya tayA sArddhaM paryyaTituM vayaM kiM na zaknumaH?