ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




1 कुरिन्थियों 7:8 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

aparam akRtavivAhAn vidhavAzca prati mamaitannivEdanaM mamEva tESAmavasthiti rbhadrA;

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

अपरम् अकृतविवाहान् विधवाश्च प्रति ममैतन्निवेदनं ममेव तेषामवस्थिति र्भद्रा;

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

অপৰম্ অকৃতৱিৱাহান্ ৱিধৱাশ্চ প্ৰতি মমৈতন্নিৱেদনং মমেৱ তেষামৱস্থিতি ৰ্ভদ্ৰা;

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

অপরম্ অকৃতৱিৱাহান্ ৱিধৱাশ্চ প্রতি মমৈতন্নিৱেদনং মমেৱ তেষামৱস্থিতি র্ভদ্রা;

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

အပရမ် အကၖတဝိဝါဟာန် ဝိဓဝါၑ္စ ပြတိ မမဲတန္နိဝေဒနံ မမေဝ တေၐာမဝသ္ထိတိ ရ္ဘဒြာ;

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

અપરમ્ અકૃતવિવાહાન્ વિધવાશ્ચ પ્રતિ મમૈતન્નિવેદનં મમેવ તેષામવસ્થિતિ ર્ભદ્રા;

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

aparam akRtavivAhAn vidhavAzca prati mamaitannivedanaM mameva teSAmavasthiti rbhadrA;

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



1 कुरिन्थियों 7:8
6 अन्तरसन्दर्भाः  

aparanjca yuSmAbhi rmAM prati yat patramalEkhi tasyOttaramEtat, yOSitO'sparzanaM manujasya varaM;


kintu yUyaM yannizcintA bhavEtEti mama vAnjchA| akRtavivAhO janO yathA prabhuM paritOSayEt tathA prabhuM cintayati,


yatO mamAvasthEva sarvvamAnavAnAmavasthA bhavatviti mama vAnjchA kintvIzvarAd EkEnaikO varO'nyEna cAnyO vara itthamEkaikEna svakIyavarO labdhaH|


anyE prEritAH prabhO rbhrAtarau kaiphAzca yat kurvvanti tadvat kAnjcit dharmmabhaginIM vyUhya tayA sArddhaM paryyaTituM vayaM kiM na zaknumaH?