tataH sO'vAdIt bhavAn yE yE lOkAzca mama kathAm adya zRNvanti prAyENa iti nahi kintvEtat zRgkhalabandhanaM vinA sarvvathA tE sarvvE mAdRzA bhavantvitIzvasya samIpE prArthayE'ham|
1 कुरिन्थियों 7:7 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script yatO mamAvasthEva sarvvamAnavAnAmavasthA bhavatviti mama vAnjchA kintvIzvarAd EkEnaikO varO'nyEna cAnyO vara itthamEkaikEna svakIyavarO labdhaH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari यतो ममावस्थेव सर्व्वमानवानामवस्था भवत्विति मम वाञ्छा किन्त्वीश्वराद् एकेनैको वरोऽन्येन चान्यो वर इत्थमेकैकेन स्वकीयवरो लब्धः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যতো মমাৱস্থেৱ সৰ্ৱ্ৱমানৱানামৱস্থা ভৱৎৱিতি মম ৱাঞ্ছা কিন্ত্ৱীশ্ৱৰাদ্ একেনৈকো ৱৰোঽন্যেন চান্যো ৱৰ ইত্থমেকৈকেন স্ৱকীযৱৰো লব্ধঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যতো মমাৱস্থেৱ সর্ৱ্ৱমানৱানামৱস্থা ভৱৎৱিতি মম ৱাঞ্ছা কিন্ত্ৱীশ্ৱরাদ্ একেনৈকো ৱরোঽন্যেন চান্যো ৱর ইত্থমেকৈকেন স্ৱকীযৱরো লব্ধঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယတော မမာဝသ္ထေဝ သရွွမာနဝါနာမဝသ္ထာ ဘဝတွိတိ မမ ဝါဉ္ဆာ ကိန္တွီၑွရာဒ် ဧကေနဲကော ဝရော'နျေန စာနျော ဝရ ဣတ္ထမေကဲကေန သွကီယဝရော လဗ္ဓး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યતો મમાવસ્થેવ સર્વ્વમાનવાનામવસ્થા ભવત્વિતિ મમ વાઞ્છા કિન્ત્વીશ્વરાદ્ એકેનૈકો વરોઽન્યેન ચાન્યો વર ઇત્થમેકૈકેન સ્વકીયવરો લબ્ધઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yato mamAvastheva sarvvamAnavAnAmavasthA bhavatviti mama vAJchA kintvIzvarAd ekenaiko varo'nyena cAnyo vara itthamekaikena svakIyavaro labdhaH| |
tataH sO'vAdIt bhavAn yE yE lOkAzca mama kathAm adya zRNvanti prAyENa iti nahi kintvEtat zRgkhalabandhanaM vinA sarvvathA tE sarvvE mAdRzA bhavantvitIzvasya samIpE prArthayE'ham|
asmAd IzvarAnugrahENa vizESaM vizESaM dAnam asmAsu prAptESu satsu kOpi yadi bhaviSyadvAkyaM vadati tarhi pratyayasya parimANAnusArataH sa tad vadatu;
EkEnAdvitIyEnAtmanA yathAbhilASam Ekaikasmai janAyaikaikaM dAnaM vitaratA tAni sarvvANi sAdhyantE|
aparam akRtavivAhAn vidhavAzca prati mamaitannivEdanaM mamEva tESAmavasthiti rbhadrA;
ahamEtESAM sarvvESAM kimapi nAzritavAn mAM prati tadanusArAt AcaritavyamityAzayEnApi patramidaM mayA na likhyatE yataH kEnApi janEna mama yazasO mudhAkaraNAt mama maraNaM varaM|
anyE prEritAH prabhO rbhrAtarau kaiphAzca yat kurvvanti tadvat kAnjcit dharmmabhaginIM vyUhya tayA sArddhaM paryyaTituM vayaM kiM na zaknumaH?