ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




1 कुरिन्थियों 7:6 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

Etad AdEzatO nahi kintvanujnjAta Eva mayA kathyatE,

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

एतद् आदेशतो नहि किन्त्वनुज्ञात एव मया कथ्यते,

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

এতদ্ আদেশতো নহি কিন্ত্ৱনুজ্ঞাত এৱ মযা কথ্যতে,

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

এতদ্ আদেশতো নহি কিন্ত্ৱনুজ্ঞাত এৱ মযা কথ্যতে,

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ဧတဒ် အာဒေၑတော နဟိ ကိန္တွနုဇ္ဉာတ ဧဝ မယာ ကထျတေ,

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

એતદ્ આદેશતો નહિ કિન્ત્વનુજ્ઞાત એવ મયા કથ્યતે,

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

etad Adezato nahi kintvanujJAta eva mayA kathyate,

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



1 कुरिन्थियों 7:6
6 अन्तरसन्दर्भाः  

itarAn janAn prati prabhu rna bravIti kintvahaM bravImi; kasyacid bhrAturyOSid avizvAsinI satyapi yadi tEna sahavAsE tuSyati tarhi sA tEna na tyajyatAM|


aparam akRtavivAhAn janAn prati prabhOH kO'pyAdEzO mayA na labdhaH kintu prabhOranukampayA vizvAsyO bhUtO'haM yad bhadraM manyE tad vadAmi|


tathAca sA yadi niSpatikA tiSThati tarhi tasyAH kSEmaM bhaviSyatIti mama bhAvaH| aparam IzvarasyAtmA mamApyanta rvidyata iti mayA budhyatE|


EtasyAH zlAghAyA nimittaM mayA yat kathitavyaM tat prabhunAdiSTEnEva kathyatE tannahi kintu nirbbOdhEnEva|


Etad aham AjnjayA kathayAmIti nahi kintvanyESAm utsAhakAraNAd yuSmAkamapi prEmnaH sAralyaM parIkSitumicchatA mayaitat kathyatE|