ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




1 कुरिन्थियों 7:5 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

upOSaNaprArthanayOH sEvanArtham EkamantraNAnAM yuSmAkaM kiyatkAlaM yAvad yA pRthaksthiti rbhavati tadanyO vicchEdO yuSmanmadhyE na bhavatu, tataH param indriyANAm adhairyyAt zayatAn yad yuSmAn parIkSAM na nayEt tadarthaM punarEkatra milata|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

उपोषणप्रार्थनयोः सेवनार्थम् एकमन्त्रणानां युष्माकं कियत्कालं यावद् या पृथक्स्थिति र्भवति तदन्यो विच्छेदो युष्मन्मध्ये न भवतु, ततः परम् इन्द्रियाणाम् अधैर्य्यात् शयतान् यद् युष्मान् परीक्षां न नयेत् तदर्थं पुनरेकत्र मिलत।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

উপোষণপ্ৰাৰ্থনযোঃ সেৱনাৰ্থম্ একমন্ত্ৰণানাং যুষ্মাকং কিযৎকালং যাৱদ্ যা পৃথক্স্থিতি ৰ্ভৱতি তদন্যো ৱিচ্ছেদো যুষ্মন্মধ্যে ন ভৱতু, ততঃ পৰম্ ইন্দ্ৰিযাণাম্ অধৈৰ্য্যাৎ শযতান্ যদ্ যুষ্মান্ পৰীক্ষাং ন নযেৎ তদৰ্থং পুনৰেকত্ৰ মিলত|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

উপোষণপ্রার্থনযোঃ সেৱনার্থম্ একমন্ত্রণানাং যুষ্মাকং কিযৎকালং যাৱদ্ যা পৃথক্স্থিতি র্ভৱতি তদন্যো ৱিচ্ছেদো যুষ্মন্মধ্যে ন ভৱতু, ততঃ পরম্ ইন্দ্রিযাণাম্ অধৈর্য্যাৎ শযতান্ যদ্ যুষ্মান্ পরীক্ষাং ন নযেৎ তদর্থং পুনরেকত্র মিলত|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ဥပေါၐဏပြာရ္ထနယေား သေဝနာရ္ထမ် ဧကမန္တြဏာနာံ ယုၐ္မာကံ ကိယတ္ကာလံ ယာဝဒ် ယာ ပၖထက္သ္ထိတိ ရ္ဘဝတိ တဒနျော ဝိစ္ဆေဒေါ ယုၐ္မန္မဓျေ န ဘဝတု, တတး ပရမ် ဣန္ဒြိယာဏာမ် အဓဲရျျာတ် ၑယတာန် ယဒ် ယုၐ္မာန် ပရီက္ၐာံ န နယေတ် တဒရ္ထံ ပုနရေကတြ မိလတ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

ઉપોષણપ્રાર્થનયોઃ સેવનાર્થમ્ એકમન્ત્રણાનાં યુષ્માકં કિયત્કાલં યાવદ્ યા પૃથક્સ્થિતિ ર્ભવતિ તદન્યો વિચ્છેદો યુષ્મન્મધ્યે ન ભવતુ, તતઃ પરમ્ ઇન્દ્રિયાણામ્ અધૈર્ય્યાત્ શયતાન્ યદ્ યુષ્માન્ પરીક્ષાં ન નયેત્ તદર્થં પુનરેકત્ર મિલત|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

upoSaNaprArthanayoH sevanArtham ekamantraNAnAM yuSmAkaM kiyatkAlaM yAvad yA pRthaksthiti rbhavati tadanyo vicchedo yuSmanmadhye na bhavatu, tataH param indriyANAm adhairyyAt zayatAn yad yuSmAn parIkSAM na nayet tadarthaM punarekatra milata|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



1 कुरिन्थियों 7:5
11 अन्तरसन्दर्भाः  

yuSmAnahaM tathyaM vacmi yadi yuSmAkaM sarSapaikamAtrOpi vizvAsO jAyatE, tarhi yuSmAbhirasmin zailE tvamitaH sthAnAt tat sthAnaM yAhIti brUtE sa tadaiva caliSyati, yuSmAkaM kimapyasAdhyanjca karmma na sthAsyAti| kintu prArthanOpavAsau vinaitAdRzO bhUtO na tyAjyEta|


tataH sa uktavAn, yEbhyastatsAmarthyaM AdAyi, tAn vinAnyaH kOpi manuja EtanmataM grahItuM na zaknOti|


tadAnIM yIzustamavOcat, dUrIbhava pratAraka, likhitamidam AstE, "tvayA nijaH prabhuH paramEzvaraH praNamyaH kEvalaH sa sEvyazca|"


bhAryyAyAH svadEhE svatvaM nAsti bhartturEva, tadvad bhartturapi svadEhE svatvaM nAsti bhAryyAyA Eva|


tasmAt parIkSakENa yuSmAsu parIkSitESvasmAkaM parizramO viphalO bhaviSyatIti bhayaM sOPhuM yadAhaM nAzaknuvaM tadA yuSmAkaM vizvAsasya tattvAvadhAraNAya tam aprESayaM|