atO yuSmAnahaM vadAmi, vyabhicAraM vinA yO nijajAyAM tyajEt anyAnjca vivahEt, sa paradArAn gacchati; yazca tyaktAM nArIM vivahati sOpi paradArESu ramatE|
1 कुरिन्थियों 7:4 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script bhAryyAyAH svadEhE svatvaM nAsti bhartturEva, tadvad bhartturapi svadEhE svatvaM nAsti bhAryyAyA Eva| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari भार्य्यायाः स्वदेहे स्वत्वं नास्ति भर्त्तुरेव, तद्वद् भर्त्तुरपि स्वदेहे स्वत्वं नास्ति भार्य्याया एव। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ভাৰ্য্যাযাঃ স্ৱদেহে স্ৱৎৱং নাস্তি ভৰ্ত্তুৰেৱ, তদ্ৱদ্ ভৰ্ত্তুৰপি স্ৱদেহে স্ৱৎৱং নাস্তি ভাৰ্য্যাযা এৱ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ভার্য্যাযাঃ স্ৱদেহে স্ৱৎৱং নাস্তি ভর্ত্তুরেৱ, তদ্ৱদ্ ভর্ত্তুরপি স্ৱদেহে স্ৱৎৱং নাস্তি ভার্য্যাযা এৱ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဘာရျျာယား သွဒေဟေ သွတွံ နာသ္တိ ဘရ္တ္တုရေဝ, တဒွဒ် ဘရ္တ္တုရပိ သွဒေဟေ သွတွံ နာသ္တိ ဘာရျျာယာ ဧဝ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script ભાર્ય્યાયાઃ સ્વદેહે સ્વત્વં નાસ્તિ ભર્ત્તુરેવ, તદ્વદ્ ભર્ત્તુરપિ સ્વદેહે સ્વત્વં નાસ્તિ ભાર્ય્યાયા એવ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script bhAryyAyAH svadehe svatvaM nAsti bharttureva, tadvad bhartturapi svadehe svatvaM nAsti bhAryyAyA eva| |
atO yuSmAnahaM vadAmi, vyabhicAraM vinA yO nijajAyAM tyajEt anyAnjca vivahEt, sa paradArAn gacchati; yazca tyaktAM nArIM vivahati sOpi paradArESu ramatE|
bhAryyAyai bhartrA yadyad vitaraNIyaM tad vitIryyatAM tadvad bhartrE'pi bhAryyayA vitaraNIyaM vitIryyatAM|
upOSaNaprArthanayOH sEvanArtham EkamantraNAnAM yuSmAkaM kiyatkAlaM yAvad yA pRthaksthiti rbhavati tadanyO vicchEdO yuSmanmadhyE na bhavatu, tataH param indriyANAm adhairyyAt zayatAn yad yuSmAn parIkSAM na nayEt tadarthaM punarEkatra milata|