bhAryyA bharttRtaH pRthak na bhavatu| yadi vA pRthagbhUtA syAt tarhi nirvivAhA tiSThatu svIyapatinA vA sandadhAtu bharttApi bhAryyAM na tyajatu|
1 कुरिन्थियों 7:12 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script itarAn janAn prati prabhu rna bravIti kintvahaM bravImi; kasyacid bhrAturyOSid avizvAsinI satyapi yadi tEna sahavAsE tuSyati tarhi sA tEna na tyajyatAM| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari इतरान् जनान् प्रति प्रभु र्न ब्रवीति किन्त्वहं ब्रवीमि; कस्यचिद् भ्रातुर्योषिद् अविश्वासिनी सत्यपि यदि तेन सहवासे तुष्यति तर्हि सा तेन न त्यज्यतां। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ইতৰান্ জনান্ প্ৰতি প্ৰভু ৰ্ন ব্ৰৱীতি কিন্ত্ৱহং ব্ৰৱীমি; কস্যচিদ্ ভ্ৰাতুৰ্যোষিদ্ অৱিশ্ৱাসিনী সত্যপি যদি তেন সহৱাসে তুষ্যতি তৰ্হি সা তেন ন ত্যজ্যতাং| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ইতরান্ জনান্ প্রতি প্রভু র্ন ব্রৱীতি কিন্ত্ৱহং ব্রৱীমি; কস্যচিদ্ ভ্রাতুর্যোষিদ্ অৱিশ্ৱাসিনী সত্যপি যদি তেন সহৱাসে তুষ্যতি তর্হি সা তেন ন ত্যজ্যতাং| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဣတရာန် ဇနာန် ပြတိ ပြဘု ရ္န ဗြဝီတိ ကိန္တွဟံ ဗြဝီမိ; ကသျစိဒ် ဘြာတုရျောၐိဒ် အဝိၑွာသိနီ သတျပိ ယဒိ တေန သဟဝါသေ တုၐျတိ တရှိ သာ တေန န တျဇျတာံ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script ઇતરાન્ જનાન્ પ્રતિ પ્રભુ ર્ન બ્રવીતિ કિન્ત્વહં બ્રવીમિ; કસ્યચિદ્ ભ્રાતુર્યોષિદ્ અવિશ્વાસિની સત્યપિ યદિ તેન સહવાસે તુષ્યતિ તર્હિ સા તેન ન ત્યજ્યતાં| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script itarAn janAn prati prabhu rna bravIti kintvahaM bravImi; kasyacid bhrAturyoSid avizvAsinI satyapi yadi tena sahavAse tuSyati tarhi sA tena na tyajyatAM| |
bhAryyA bharttRtaH pRthak na bhavatu| yadi vA pRthagbhUtA syAt tarhi nirvivAhA tiSThatu svIyapatinA vA sandadhAtu bharttApi bhAryyAM na tyajatu|
tadvat kasyAzcid yOSitaH patiravizvAsI sannapi yadi tayA sahavAsE tuSyati tarhi sa tayA na tyajyatAM|
aparam akRtavivAhAn janAn prati prabhOH kO'pyAdEzO mayA na labdhaH kintu prabhOranukampayA vizvAsyO bhUtO'haM yad bhadraM manyE tad vadAmi|
tvaM kiM yOSiti nibaddhO'si tarhi mOcanaM prAptuM mA yatasva| kiM vA yOSitO muktO'si? tarhi jAyAM mA gavESaya|
EtasyAH zlAghAyA nimittaM mayA yat kathitavyaM tat prabhunAdiSTEnEva kathyatE tannahi kintu nirbbOdhEnEva|