kintvahaM yuSmAn vyAharAmi, vyabhicAradOSE na jAtE yadi kazcin nijajAyAM parityajati, tarhi sa tAM vyabhicArayati; yazca tAM tyaktAM striyaM vivahati, sOpi vyabhicarati|
1 कुरिन्थियों 7:11 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script bhAryyA bharttRtaH pRthak na bhavatu| yadi vA pRthagbhUtA syAt tarhi nirvivAhA tiSThatu svIyapatinA vA sandadhAtu bharttApi bhAryyAM na tyajatu| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari भार्य्या भर्त्तृतः पृथक् न भवतु। यदि वा पृथग्भूता स्यात् तर्हि निर्विवाहा तिष्ठतु स्वीयपतिना वा सन्दधातु भर्त्तापि भार्य्यां न त्यजतु। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ভাৰ্য্যা ভৰ্ত্তৃতঃ পৃথক্ ন ভৱতু| যদি ৱা পৃথগ্ভূতা স্যাৎ তৰ্হি নিৰ্ৱিৱাহা তিষ্ঠতু স্ৱীযপতিনা ৱা সন্দধাতু ভৰ্ত্তাপি ভাৰ্য্যাং ন ত্যজতু| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ভার্য্যা ভর্ত্তৃতঃ পৃথক্ ন ভৱতু| যদি ৱা পৃথগ্ভূতা স্যাৎ তর্হি নির্ৱিৱাহা তিষ্ঠতু স্ৱীযপতিনা ৱা সন্দধাতু ভর্ত্তাপি ভার্য্যাং ন ত্যজতু| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဘာရျျာ ဘရ္တ္တၖတး ပၖထက် န ဘဝတု၊ ယဒိ ဝါ ပၖထဂ္ဘူတာ သျာတ် တရှိ နိရွိဝါဟာ တိၐ္ဌတု သွီယပတိနာ ဝါ သန္ဒဓာတု ဘရ္တ္တာပိ ဘာရျျာံ န တျဇတု၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script ભાર્ય્યા ભર્ત્તૃતઃ પૃથક્ ન ભવતુ| યદિ વા પૃથગ્ભૂતા સ્યાત્ તર્હિ નિર્વિવાહા તિષ્ઠતુ સ્વીયપતિના વા સન્દધાતુ ભર્ત્તાપિ ભાર્ય્યાં ન ત્યજતુ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script bhAryyA bharttRtaH pRthak na bhavatu| yadi vA pRthagbhUtA syAt tarhi nirvivAhA tiSThatu svIyapatinA vA sandadhAtu bharttApi bhAryyAM na tyajatu| |
kintvahaM yuSmAn vyAharAmi, vyabhicAradOSE na jAtE yadi kazcin nijajAyAM parityajati, tarhi sa tAM vyabhicArayati; yazca tAM tyaktAM striyaM vivahati, sOpi vyabhicarati|
kAcinnArI yadi svapatiM hitvAnyapuMsA vivAhitA bhavati tarhi sApi vyabhicAriNI bhavati|
tadA phirUzinastatsamIpam Etya taM parIkSituM papracchaH svajAyA manujAnAM tyajyA na vEti?
yaH kazcit svIyAM bhAryyAM vihAya striyamanyAM vivahati sa paradArAn gacchati, yazca tA tyaktAM nArIM vivahati sOpi paradArAna gacchati|
itarAn janAn prati prabhu rna bravIti kintvahaM bravImi; kasyacid bhrAturyOSid avizvAsinI satyapi yadi tEna sahavAsE tuSyati tarhi sA tEna na tyajyatAM|