kintvahaM yuSmAn vyAharAmi, vyabhicAradOSE na jAtE yadi kazcin nijajAyAM parityajati, tarhi sa tAM vyabhicArayati; yazca tAM tyaktAM striyaM vivahati, sOpi vyabhicarati|
1 कुरिन्थियों 7:10 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script yE ca kRtavivAhAstE mayA nahi prabhunaivaitad AjnjApyantE| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ये च कृतविवाहास्ते मया नहि प्रभुनैवैतद् आज्ञाप्यन्ते। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যে চ কৃতৱিৱাহাস্তে মযা নহি প্ৰভুনৈৱৈতদ্ আজ্ঞাপ্যন্তে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যে চ কৃতৱিৱাহাস্তে মযা নহি প্রভুনৈৱৈতদ্ আজ্ঞাপ্যন্তে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယေ စ ကၖတဝိဝါဟာသ္တေ မယာ နဟိ ပြဘုနဲဝဲတဒ် အာဇ္ဉာပျန္တေ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યે ચ કૃતવિવાહાસ્તે મયા નહિ પ્રભુનૈવૈતદ્ આજ્ઞાપ્યન્તે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script ye ca kRtavivAhAste mayA nahi prabhunaivaitad AjJApyante| |
kintvahaM yuSmAn vyAharAmi, vyabhicAradOSE na jAtE yadi kazcin nijajAyAM parityajati, tarhi sa tAM vyabhicArayati; yazca tAM tyaktAM striyaM vivahati, sOpi vyabhicarati|
tadA phirUzinastatsamIpam Etya taM parIkSituM papracchaH svajAyA manujAnAM tyajyA na vEti?
yaH kazcit svIyAM bhAryyAM vihAya striyamanyAM vivahati sa paradArAn gacchati, yazca tA tyaktAM nArIM vivahati sOpi paradArAna gacchati|
bhAryyA bharttRtaH pRthak na bhavatu| yadi vA pRthagbhUtA syAt tarhi nirvivAhA tiSThatu svIyapatinA vA sandadhAtu bharttApi bhAryyAM na tyajatu|
itarAn janAn prati prabhu rna bravIti kintvahaM bravImi; kasyacid bhrAturyOSid avizvAsinI satyapi yadi tEna sahavAsE tuSyati tarhi sA tEna na tyajyatAM|
avizvAsI janO yadi vA pRthag bhavati tarhi pRthag bhavatu; EtEna bhrAtA bhaginI vA na nibadhyatE tathApi vayamIzvarENa zAntayE samAhUtAH|
aparam akRtavivAhAn janAn prati prabhOH kO'pyAdEzO mayA na labdhaH kintu prabhOranukampayA vizvAsyO bhUtO'haM yad bhadraM manyE tad vadAmi|
tathAca sA yadi niSpatikA tiSThati tarhi tasyAH kSEmaM bhaviSyatIti mama bhAvaH| aparam IzvarasyAtmA mamApyanta rvidyata iti mayA budhyatE|