kintu vyabhicArabhayAd Ekaikasya puMsaH svakIyabhAryyA bhavatu tadvad EkaikasyA yOSitO 'pi svakIyabharttA bhavatu|
1 कुरिन्थियों 7:1 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script aparanjca yuSmAbhi rmAM prati yat patramalEkhi tasyOttaramEtat, yOSitO'sparzanaM manujasya varaM; अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अपरञ्च युष्माभि र्मां प्रति यत् पत्रमलेखि तस्योत्तरमेतत्, योषितोऽस्पर्शनं मनुजस्य वरं; সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অপৰঞ্চ যুষ্মাভি ৰ্মাং প্ৰতি যৎ পত্ৰমলেখি তস্যোত্তৰমেতৎ, যোষিতোঽস্পৰ্শনং মনুজস্য ৱৰং; সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অপরঞ্চ যুষ্মাভি র্মাং প্রতি যৎ পত্রমলেখি তস্যোত্তরমেতৎ, যোষিতোঽস্পর্শনং মনুজস্য ৱরং; သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အပရဉ္စ ယုၐ္မာဘိ ရ္မာံ ပြတိ ယတ် ပတြမလေခိ တသျောတ္တရမေတတ်, ယောၐိတော'သ္ပရ္ၑနံ မနုဇသျ ဝရံ; સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અપરઞ્ચ યુષ્માભિ ર્માં પ્રતિ યત્ પત્રમલેખિ તસ્યોત્તરમેતત્, યોષિતોઽસ્પર્શનં મનુજસ્ય વરં; satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script aparaJca yuSmAbhi rmAM prati yat patramalekhi tasyottarametat, yoSito'sparzanaM manujasya varaM; |
kintu vyabhicArabhayAd Ekaikasya puMsaH svakIyabhAryyA bhavatu tadvad EkaikasyA yOSitO 'pi svakIyabharttA bhavatu|
aparam akRtavivAhAn vidhavAzca prati mamaitannivEdanaM mamEva tESAmavasthiti rbhadrA;