kintu sakkEyO daNPAyamAnO vaktumArEbhE, hE prabhO pazya mama yA sampattirasti tadarddhaM daridrEbhyO dadE, aparam anyAyaM kRtvA kasmAdapi yadi kadApi kinjcit mayA gRhItaM tarhi taccaturguNaM dadAmi|
1 कुरिन्थियों 6:7 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script yUyaM kutO'nyAyasahanaM kSatisahanaM vA zrEyO na manyadhvE? अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari यूयं कुतोऽन्यायसहनं क्षतिसहनं वा श्रेयो न मन्यध्वे? সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যূযং কুতোঽন্যাযসহনং ক্ষতিসহনং ৱা শ্ৰেযো ন মন্যধ্ৱে? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যূযং কুতোঽন্যাযসহনং ক্ষতিসহনং ৱা শ্রেযো ন মন্যধ্ৱে? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယူယံ ကုတော'နျာယသဟနံ က္ၐတိသဟနံ ဝါ ၑြေယော န မနျဓွေ? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યૂયં કુતોઽન્યાયસહનં ક્ષતિસહનં વા શ્રેયો ન મન્યધ્વે? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yUyaM kuto'nyAyasahanaM kSatisahanaM vA zreyo na manyadhve? |
kintu sakkEyO daNPAyamAnO vaktumArEbhE, hE prabhO pazya mama yA sampattirasti tadarddhaM daridrEbhyO dadE, aparam anyAyaM kRtvA kasmAdapi yadi kadApi kinjcit mayA gRhItaM tarhi taccaturguNaM dadAmi|
yadi kazcit tava kapOlE capETAghAtaM karOti tarhi taM prati kapOlam anyaM parAvarttya sammukhIkuru punazca yadi kazcit tava gAtrIyavastraM harati tarhi taM paridhEyavastram api grahItuM mA vAraya|
aparaM kamapi pratyaniSTasya phalam aniSTaM kEnApi yanna kriyEta tadarthaM sAvadhAnA bhavata, kintu parasparaM sarvvAn mAnavAMzca prati nityaM hitAcAriNO bhavata|
aniSTasya parizOdhEnAniSTaM nindAyA vA parizOdhEna nindAM na kurvvanta AziSaM datta yatO yUyam AziradhikAriNO bhavitumAhUtA iti jAnItha|