ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




1 कुरिन्थियों 6:7 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

yUyaM kutO'nyAyasahanaM kSatisahanaM vA zrEyO na manyadhvE?

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

यूयं कुतोऽन्यायसहनं क्षतिसहनं वा श्रेयो न मन्यध्वे?

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

যূযং কুতোঽন্যাযসহনং ক্ষতিসহনং ৱা শ্ৰেযো ন মন্যধ্ৱে?

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

যূযং কুতোঽন্যাযসহনং ক্ষতিসহনং ৱা শ্রেযো ন মন্যধ্ৱে?

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ယူယံ ကုတော'နျာယသဟနံ က္ၐတိသဟနံ ဝါ ၑြေယော န မနျဓွေ?

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

યૂયં કુતોઽન્યાયસહનં ક્ષતિસહનં વા શ્રેયો ન મન્યધ્વે?

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

yUyaM kuto'nyAyasahanaM kSatisahanaM vA zreyo na manyadhve?

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



1 कुरिन्थियों 6:7
12 अन्तरसन्दर्भाः  

kintu sakkEyO daNPAyamAnO vaktumArEbhE, hE prabhO pazya mama yA sampattirasti tadarddhaM daridrEbhyO dadE, aparam anyAyaM kRtvA kasmAdapi yadi kadApi kinjcit mayA gRhItaM tarhi taccaturguNaM dadAmi|


yadi kazcit tava kapOlE capETAghAtaM karOti tarhi taM prati kapOlam anyaM parAvarttya sammukhIkuru punazca yadi kazcit tava gAtrIyavastraM harati tarhi taM paridhEyavastram api grahItuM mA vAraya|


aparaM kamapi pratyaniSTasya phalam aniSTaM kEnApi yanna kriyEta tadarthaM sAvadhAnA bhavata, kintu parasparaM sarvvAn mAnavAMzca prati nityaM hitAcAriNO bhavata|


aniSTasya parizOdhEnAniSTaM nindAyA vA parizOdhEna nindAM na kurvvanta AziSaM datta yatO yUyam AziradhikAriNO bhavitumAhUtA iti jAnItha|