samAjabahiHsthitAnAM lOkAnAM vicArakaraNE mama kO'dhikAraH? kintu tadantargatAnAM vicAraNaM yuSmAbhiH kiM na karttavyaM bhavEt?
1 कुरिन्थियों 6:4 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script aihikaviSayasya vicArE yuSmAbhiH karttavyE yE lOkAH samitau kSudratamAsta Eva niyujyantAM| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ऐहिकविषयस्य विचारे युष्माभिः कर्त्तव्ये ये लोकाः समितौ क्षुद्रतमास्त एव नियुज्यन्तां। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ঐহিকৱিষযস্য ৱিচাৰে যুষ্মাভিঃ কৰ্ত্তৱ্যে যে লোকাঃ সমিতৌ ক্ষুদ্ৰতমাস্ত এৱ নিযুজ্যন্তাং| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ঐহিকৱিষযস্য ৱিচারে যুষ্মাভিঃ কর্ত্তৱ্যে যে লোকাঃ সমিতৌ ক্ষুদ্রতমাস্ত এৱ নিযুজ্যন্তাং| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အဲဟိကဝိၐယသျ ဝိစာရေ ယုၐ္မာဘိး ကရ္တ္တဝျေ ယေ လောကား သမိတော် က္ၐုဒြတမာသ္တ ဧဝ နိယုဇျန္တာံ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script ઐહિકવિષયસ્ય વિચારે યુષ્માભિઃ કર્ત્તવ્યે યે લોકાઃ સમિતૌ ક્ષુદ્રતમાસ્ત એવ નિયુજ્યન્તાં| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script aihikaviSayasya vicAre yuSmAbhiH karttavye ye lokAH samitau kSudratamAsta eva niyujyantAM| |
samAjabahiHsthitAnAM lOkAnAM vicArakaraNE mama kO'dhikAraH? kintu tadantargatAnAM vicAraNaM yuSmAbhiH kiM na karttavyaM bhavEt?
dUtA apyasmAbhi rvicArayiSyanta iti kiM na jAnItha? ata aihikaviSayAH kim asmAbhi rna vicArayitavyA bhavEyuH?
ahaM yuSmAn trapayitumicchan vadAmi yRSmanmadhyE kimEkO'pi manuSyastAdRg buddhimAnnahi yO bhrAtRvivAdavicAraNE samarthaH syAt?