ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




1 कुरिन्थियों 6:1 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

yuSmAkamEkasya janasyAparENa saha vivAdE jAtE sa pavitralOkai rvicAramakArayan kim adhArmmikalOkai rvicArayituM prOtsahatE?

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

युष्माकमेकस्य जनस्यापरेण सह विवादे जाते स पवित्रलोकै र्विचारमकारयन् किम् अधार्म्मिकलोकै र्विचारयितुं प्रोत्सहते?

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

যুষ্মাকমেকস্য জনস্যাপৰেণ সহ ৱিৱাদে জাতে স পৱিত্ৰলোকৈ ৰ্ৱিচাৰমকাৰযন্ কিম্ অধাৰ্ম্মিকলোকৈ ৰ্ৱিচাৰযিতুং প্ৰোৎসহতে?

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

যুষ্মাকমেকস্য জনস্যাপরেণ সহ ৱিৱাদে জাতে স পৱিত্রলোকৈ র্ৱিচারমকারযন্ কিম্ অধার্ম্মিকলোকৈ র্ৱিচারযিতুং প্রোৎসহতে?

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ယုၐ္မာကမေကသျ ဇနသျာပရေဏ သဟ ဝိဝါဒေ ဇာတေ သ ပဝိတြလောကဲ ရွိစာရမကာရယန် ကိမ် အဓာရ္မ္မိကလောကဲ ရွိစာရယိတုံ ပြောတ္သဟတေ?

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

યુષ્માકમેકસ્ય જનસ્યાપરેણ સહ વિવાદે જાતે સ પવિત્રલોકૈ ર્વિચારમકારયન્ કિમ્ અધાર્મ્મિકલોકૈ ર્વિચારયિતું પ્રોત્સહતે?

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

yuSmAkamekasya janasyApareNa saha vivAde jAte sa pavitralokai rvicAramakArayan kim adhArmmikalokai rvicArayituM protsahate?

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



1 कुरिन्थियों 6:1
11 अन्तरसन्दर्भाः  

tatra yaH satAmasatAnjcOpari prabhAkaram udAyayati, tathA dhArmmikAnAmadhArmmikAnAnjcOpari nIraM varSayati tAdRzO yO yuSmAkaM svargasthaH pitA, yUyaM tasyaiva santAnA bhaviSyatha|


yadi kanjcana prati dImItriyasya tasya sahAyAnAnjca kAcid Apatti rvidyatE tarhi pratinidhilOkA vicArasthAnanjca santi, tE tat sthAnaM gatvA uttarapratyuttarE kurvvantu|


taM pratIzvarasyEcchayAhUtO yIzukhrISTasya prEritaH paulaH sOsthininAmA bhrAtA ca patraM likhati|


yata IzvaraH kuzAsanajanakO nahi suzAsanajanaka EvEti pavitralOkAnAM sarvvasamitiSu prakAzatE|


pavitralOkAnAM kRtE yO'rthasaMgrahastamadhi gAlAtIyadEzasya samAjA mayA yad AdiSTAstad yuSmAbhirapi kriyatAM|


hE bhrAtaraH, ahaM yuSmAn idam abhiyAcE stiphAnasya parijanA AkhAyAdEzasya prathamajAtaphalasvarUpAH, pavitralOkAnAM paricaryyAyai ca ta AtmanO nyavEdayan iti yuSmAbhi rjnjAyatE|


samAjabahiHsthitAnAM lOkAnAM vicArakaraNE mama kO'dhikAraH? kintu tadantargatAnAM vicAraNaM yuSmAbhiH kiM na karttavyaM bhavEt?


ahaM yuSmAn trapayitumicchan vadAmi yRSmanmadhyE kimEkO'pi manuSyastAdRg buddhimAnnahi yO bhrAtRvivAdavicAraNE samarthaH syAt?