punarapi sa upamAkathAmEkAM tEbhyaH kathayAnjcakAra; kAcana yOSit yat kiNvamAdAya drONatrayamitagOdhUmacUrNAnAM madhyE sarvvESAM mizrIbhavanaparyyantaM samAcchAdya nidhattavatI, tatkiNvamiva svargarAjyaM|
1 कुरिन्थियों 5:7 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script yUyaM yat navInazaktusvarUpA bhavEta tadarthaM purAtanaM kiNvam avamArjjata yatO yuSmAbhiH kiNvazUnyai rbhavitavyaM| aparam asmAkaM nistArOtsavIyamESazAvakO yaH khrISTaH sO'smadarthaM balIkRtO 'bhavat| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari यूयं यत् नवीनशक्तुस्वरूपा भवेत तदर्थं पुरातनं किण्वम् अवमार्ज्जत यतो युष्माभिः किण्वशून्यै र्भवितव्यं। अपरम् अस्माकं निस्तारोत्सवीयमेषशावको यः ख्रीष्टः सोऽस्मदर्थं बलीकृतो ऽभवत्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যূযং যৎ নৱীনশক্তুস্ৱৰূপা ভৱেত তদৰ্থং পুৰাতনং কিণ্ৱম্ অৱমাৰ্জ্জত যতো যুষ্মাভিঃ কিণ্ৱশূন্যৈ ৰ্ভৱিতৱ্যং| অপৰম্ অস্মাকং নিস্তাৰোৎসৱীযমেষশাৱকো যঃ খ্ৰীষ্টঃ সোঽস্মদৰ্থং বলীকৃতো ঽভৱৎ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যূযং যৎ নৱীনশক্তুস্ৱরূপা ভৱেত তদর্থং পুরাতনং কিণ্ৱম্ অৱমার্জ্জত যতো যুষ্মাভিঃ কিণ্ৱশূন্যৈ র্ভৱিতৱ্যং| অপরম্ অস্মাকং নিস্তারোৎসৱীযমেষশাৱকো যঃ খ্রীষ্টঃ সোঽস্মদর্থং বলীকৃতো ঽভৱৎ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယူယံ ယတ် နဝီနၑက္တုသွရူပါ ဘဝေတ တဒရ္ထံ ပုရာတနံ ကိဏွမ် အဝမာရ္ဇ္ဇတ ယတော ယုၐ္မာဘိး ကိဏွၑူနျဲ ရ္ဘဝိတဝျံ၊ အပရမ် အသ္မာကံ နိသ္တာရောတ္သဝီယမေၐၑာဝကော ယး ခြီၐ္ဋး သော'သ္မဒရ္ထံ ဗလီကၖတော 'ဘဝတ်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યૂયં યત્ નવીનશક્તુસ્વરૂપા ભવેત તદર્થં પુરાતનં કિણ્વમ્ અવમાર્જ્જત યતો યુષ્માભિઃ કિણ્વશૂન્યૈ ર્ભવિતવ્યં| અપરમ્ અસ્માકં નિસ્તારોત્સવીયમેષશાવકો યઃ ખ્રીષ્ટઃ સોઽસ્મદર્થં બલીકૃતો ઽભવત્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yUyaM yat navInazaktusvarUpA bhaveta tadarthaM purAtanaM kiNvam avamArjjata yato yuSmAbhiH kiNvazUnyai rbhavitavyaM| aparam asmAkaM nistArotsavIyameSazAvako yaH khrISTaH so'smadarthaM balIkRto 'bhavat| |
punarapi sa upamAkathAmEkAM tEbhyaH kathayAnjcakAra; kAcana yOSit yat kiNvamAdAya drONatrayamitagOdhUmacUrNAnAM madhyE sarvvESAM mizrIbhavanaparyyantaM samAcchAdya nidhattavatI, tatkiNvamiva svargarAjyaM|
anantaraM kiNvazUnyapUpOtsavasya prathamE'hani nistArOtmavArthaM mESamAraNAsamayE ziSyAstaM papracchaH kutra gatvA vayaM nistArOtsavasya bhOjyamAsAdayiSyAmaH? kimicchati bhavAn?
parE'hani yOhan svanikaTamAgacchantaM yizuM vilOkya prAvOcat jagataH pApamOcakam Izvarasya mESazAvakaM pazyata|
yasmAt svazONitEna vizvAsAt pApanAzakO balI bhavituM sa Eva pUrvvam IzvarENa nizcitaH, ittham IzvarIyasahiSNutvAt purAkRtapApAnAM mArjjanakaraNE svIyayAthArthyaM tEna prakAzyatE,
vayaM bahavaH santO'pyEkapUpasvarUpA EkavapuHsvarUpAzca bhavAmaH, yatO vayaM sarvva EkapUpasya sahabhAginaH|
bahiHsthAnAM tu vicAra IzvarENa kAriSyatE| atO yuSmAbhiH sa pAtakI svamadhyAd bahiSkriyatAM|
tasmAt pUrvvakAlikAcArakArI yaH purAtanapuruSO mAyAbhilASai rnazyati taM tyaktvA yuSmAbhi rmAnasikabhAvO nUtanIkarttavyaH,
tairuccairidam uktaM, parAkramaM dhanaM jnjAnaM zaktiM gauravamAdaraM| prazaMsAnjcArhati prAptuM chEditO mESazAvakaH||