samAjabahiHsthitAnAM lOkAnAM vicArakaraNE mama kO'dhikAraH? kintu tadantargatAnAM vicAraNaM yuSmAbhiH kiM na karttavyaM bhavEt?
1 कुरिन्थियों 5:3 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script avidyamAnE madIyazarIrE mamAtmA yuSmanmadhyE vidyatE atO'haM vidyamAna iva tatkarmmakAriNO vicAraM nizcitavAn, अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अविद्यमाने मदीयशरीरे ममात्मा युष्मन्मध्ये विद्यते अतोऽहं विद्यमान इव तत्कर्म्मकारिणो विचारं निश्चितवान्, সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অৱিদ্যমানে মদীযশৰীৰে মমাত্মা যুষ্মন্মধ্যে ৱিদ্যতে অতোঽহং ৱিদ্যমান ইৱ তৎকৰ্ম্মকাৰিণো ৱিচাৰং নিশ্চিতৱান্, সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অৱিদ্যমানে মদীযশরীরে মমাত্মা যুষ্মন্মধ্যে ৱিদ্যতে অতোঽহং ৱিদ্যমান ইৱ তৎকর্ম্মকারিণো ৱিচারং নিশ্চিতৱান্, သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အဝိဒျမာနေ မဒီယၑရီရေ မမာတ္မာ ယုၐ္မန္မဓျေ ဝိဒျတေ အတော'ဟံ ဝိဒျမာန ဣဝ တတ္ကရ္မ္မကာရိဏော ဝိစာရံ နိၑ္စိတဝါန်, સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અવિદ્યમાને મદીયશરીરે મમાત્મા યુષ્મન્મધ્યે વિદ્યતે અતોઽહં વિદ્યમાન ઇવ તત્કર્મ્મકારિણો વિચારં નિશ્ચિતવાન્, satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script avidyamAne madIyazarIre mamAtmA yuSmanmadhye vidyate ato'haM vidyamAna iva tatkarmmakAriNo vicAraM nizcitavAn, |
samAjabahiHsthitAnAM lOkAnAM vicArakaraNE mama kO'dhikAraH? kintu tadantargatAnAM vicAraNaM yuSmAbhiH kiM na karttavyaM bhavEt?
yuSmatpratyakSE namraH kintu parOkSE pragalbhaH paulO'haM khrISTasya kSAntyA vinItyA ca yuSmAn prArthayE|
kintu parOkSE patrai rbhASamANA vayaM yAdRzAH prakAzAmahE pratyakSE karmma kurvvantO'pi tAdRzA Eva prakAziSyAmahE tat tAdRzEna vAcAlEna jnjAyatAM|
pUrvvaM yE kRtapApAstEbhyO'nyEbhyazca sarvvEbhyO mayA pUrvvaM kathitaM, punarapi vidyamAnEnEvEdAnIm avidyamAnEna mayA kathyatE, yadA punarAgamiSyAmi tadAhaM na kSamiSyE|
yuSmatsannidhau mama zarIrE'varttamAnE'pi mamAtmA varttatE tEna yuSmAkaM surItiM khrISTavizvAsE sthiratvanjca dRSTvAham AnandAmi|
hE bhrAtaraH manasA nahi kintu vadanEna kiyatkAlaM yuSmattO 'smAkaM vicchEdE jAtE vayaM yuSmAkaM mukhAni draSTum atyAkAgkSayA bahu yatitavantaH|