tataH sarvvanagaraM kalahEna paripUrNamabhavat, tataH paraM tE mAkidanIyagAyAristArkhanAmAnau paulasya dvau sahacarau dhRtvaikacittA raggabhUmiM javEna dhAvitavantaH|
1 कुरिन्थियों 4:9 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script prEritA vayaM zESA hantavyAzcEvEzvarENa nidarzitAH| yatO vayaM sarvvalOkAnAm arthataH svargIyadUtAnAM mAnavAnAnjca kautukAspadAni jAtAH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari प्रेरिता वयं शेषा हन्तव्याश्चेवेश्वरेण निदर्शिताः। यतो वयं सर्व्वलोकानाम् अर्थतः स्वर्गीयदूतानां मानवानाञ्च कौतुकास्पदानि जाताः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script প্ৰেৰিতা ৱযং শেষা হন্তৱ্যাশ্চেৱেশ্ৱৰেণ নিদৰ্শিতাঃ| যতো ৱযং সৰ্ৱ্ৱলোকানাম্ অৰ্থতঃ স্ৱৰ্গীযদূতানাং মানৱানাঞ্চ কৌতুকাস্পদানি জাতাঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script প্রেরিতা ৱযং শেষা হন্তৱ্যাশ্চেৱেশ্ৱরেণ নিদর্শিতাঃ| যতো ৱযং সর্ৱ্ৱলোকানাম্ অর্থতঃ স্ৱর্গীযদূতানাং মানৱানাঞ্চ কৌতুকাস্পদানি জাতাঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ပြေရိတာ ဝယံ ၑေၐာ ဟန္တဝျာၑ္စေဝေၑွရေဏ နိဒရ္ၑိတား၊ ယတော ဝယံ သရွွလောကာနာမ် အရ္ထတး သွရ္ဂီယဒူတာနာံ မာနဝါနာဉ္စ ကော်တုကာသ္ပဒါနိ ဇာတား၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script પ્રેરિતા વયં શેષા હન્તવ્યાશ્ચેવેશ્વરેણ નિદર્શિતાઃ| યતો વયં સર્વ્વલોકાનામ્ અર્થતઃ સ્વર્ગીયદૂતાનાં માનવાનાઞ્ચ કૌતુકાસ્પદાનિ જાતાઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script preritA vayaM zeSA hantavyAzcevezvareNa nidarzitAH| yato vayaM sarvvalokAnAm arthataH svargIyadUtAnAM mAnavAnAJca kautukAspadAni jAtAH| |
tataH sarvvanagaraM kalahEna paripUrNamabhavat, tataH paraM tE mAkidanIyagAyAristArkhanAmAnau paulasya dvau sahacarau dhRtvaikacittA raggabhUmiM javEna dhAvitavantaH|
paulasyatmIyA AziyAdEzasthAH katipayAH pradhAnalOkAstasya samIpaM naramEkaM prESya tvaM raggabhUmiM mAgA iti nyavEdayan|
kintu likhitam AstE, yathA, vayaM tava nimittaM smO mRtyuvaktrE'khilaM dinaM| balirdEyO yathA mESO vayaM gaNyAmahE tathA|
khrISTO yadi kEvalamihalOkE 'smAkaM pratyAzAbhUmiH syAt tarhi sarvvamartyEbhyO vayamEva durbhAgyAH|
tE kiM khrISTasya paricArakAH? ahaM tEbhyO'pi tasya mahAparicArakaH; kintu nirbbOdha iva bhASE, tEbhyO'pyahaM bahuparizramE bahuprahArE bahuvAraM kArAyAM bahuvAraM prANanAzasaMzayE ca patitavAn|
bhramakasamA vayaM satyavAdinO bhavAmaH, aparicitasamA vayaM suparicitA bhavAmaH, mRtakalpA vayaM jIvAmaH, daNPyamAnA vayaM na hanyAmahE,
varttamAnaiH klEzaiH kasyApi cAnjcalyaM yathA na jAyatE tathA tE tvayA sthirIkriyantAM svakIyadharmmamadhi samAzvAsyantAnjcEti tam AdizaM|
yE paritrANasyAdhikAriNO bhaviSyanti tESAM paricaryyArthaM prESyamANAH sEvanakAriNa AtmAnaH kiM tE sarvvE dUtA nahi?