ahaM drAkSAlatAsvarUpO yUyanjca zAkhAsvarUpOH; yO janO mayi tiSThati yatra cAhaM tiSThAmi, sa pracUraphalaiH phalavAn bhavati, kintu mAM vinA yUyaM kimapi karttuM na zaknutha|
1 कुरिन्थियों 3:7 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script atO rOpayitRsEktArAvasArau varddhayitEzvara Eva sAraH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अतो रोपयितृसेक्तारावसारौ वर्द्धयितेश्वर एव सारः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অতো ৰোপযিতৃসেক্তাৰাৱসাৰৌ ৱৰ্দ্ধযিতেশ্ৱৰ এৱ সাৰঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অতো রোপযিতৃসেক্তারাৱসারৌ ৱর্দ্ধযিতেশ্ৱর এৱ সারঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အတော ရောပယိတၖသေက္တာရာဝသာရော် ဝရ္ဒ္ဓယိတေၑွရ ဧဝ သာရး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અતો રોપયિતૃસેક્તારાવસારૌ વર્દ્ધયિતેશ્વર એવ સારઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script ato ropayitRsektArAvasArau varddhayitezvara eva sAraH| |
ahaM drAkSAlatAsvarUpO yUyanjca zAkhAsvarUpOH; yO janO mayi tiSThati yatra cAhaM tiSThAmi, sa pracUraphalaiH phalavAn bhavati, kintu mAM vinA yUyaM kimapi karttuM na zaknutha|
aparanjca yadyaham IzvarIyAdEzAPhyaH syAM sarvvANi guptavAkyAni sarvvavidyAnjca jAnIyAM pUrNavizvAsaH san zailAn sthAnAntarIkarttuM zaknuyAnjca kintu yadi prEmahInO bhavEyaM tarhyagaNanIya Eva bhavAmi|
EtEnAtmazlAghanEnAhaM nirbbOdha ivAbhavaM kintu yUyaM tasya kAraNaM yatO mama prazaMsA yuSmAbhirEva karttavyAsIt| yadyapyam agaNyO bhavEyaM tathApi mukhyatamEbhyaH prEritEbhyaH kEnApi prakArENa nAhaM nyUnO'smi|
tataH sa mAmuktavAn mamAnugrahastava sarvvasAdhakaH, yatO daurbbalyAt mama zaktiH pUrNatAM gacchatIti| ataH khrISTasya zakti ryanmAm Azrayati tadarthaM svadaurbbalyEna mama zlAghanaM sukhadaM|