ibrAhIm jagatO'dhikArI bhaviSyati yaiSA pratijnjA taM tasya vaMzanjca prati pUrvvam akriyata sA vyavasthAmUlikA nahi kintu vizvAsajanyapuNyamUlikA|
1 कुरिन्थियों 3:21 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script ataEva kO'pi manujairAtmAnaM na zlAghatAM yataH sarvvANi yuSmAkamEva, अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अतएव कोऽपि मनुजैरात्मानं न श्लाघतां यतः सर्व्वाणि युष्माकमेव, সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অতএৱ কোঽপি মনুজৈৰাত্মানং ন শ্লাঘতাং যতঃ সৰ্ৱ্ৱাণি যুষ্মাকমেৱ, সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অতএৱ কোঽপি মনুজৈরাত্মানং ন শ্লাঘতাং যতঃ সর্ৱ্ৱাণি যুষ্মাকমেৱ, သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အတဧဝ ကော'ပိ မနုဇဲရာတ္မာနံ န ၑ္လာဃတာံ ယတး သရွွာဏိ ယုၐ္မာကမေဝ, સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અતએવ કોઽપિ મનુજૈરાત્માનં ન શ્લાઘતાં યતઃ સર્વ્વાણિ યુષ્માકમેવ, satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script ataeva ko'pi manujairAtmAnaM na zlAghatAM yataH sarvvANi yuSmAkameva, |
ibrAhIm jagatO'dhikArI bhaviSyati yaiSA pratijnjA taM tasya vaMzanjca prati pUrvvam akriyata sA vyavasthAmUlikA nahi kintu vizvAsajanyapuNyamUlikA|
aparam IzvarIyanirUpaNAnusArENAhUtAH santO yE tasmin prIyantE sarvvANi militvA tESAM maggalaM sAdhayanti, Etad vayaM jAnImaH|
AtmaputraM na rakSitvA yO'smAkaM sarvvESAM kRtE taM pradattavAn sa kiM tEna sahAsmabhyam anyAni sarvvANi na dAsyati?
hE bhrAtaraH sarvvANyEtAni mayAtmAnam ApallavanjcOddizya kathitAni tasyaitat kAraNaM yuyaM yathA zAstrIyavidhimatikramya mAnavam atIva nAdariSyadhba ItthanjcaikEna vaiparItyAd aparENa na zlAghiSyadhba EtAdRzIM zikSAmAvayOrdRSTAntAt lapsyadhvE|
ataEva yuSmAkaM hitAya sarvvamEva bhavati tasmAd bahUnAM pracurAnuुgrahaprAptE rbahulOkAnAM dhanyavAdEnEzvarasya mahimA samyak prakAziSyatE|
vayaM svAn ghOSayAma iti nahi kintu khrISTaM yIzuM prabhumEvAsmAMzca yIzOH kRtE yuSmAkaM paricArakAn ghOSayAmaH|
zOkayuktAzca vayaM sadAnandAmaH, daridrA vayaM bahUn dhaninaH kurmmaH, akinjcanAzca vayaM sarvvaM dhArayAmaH|
yO jayati sa sarvvESAm adhikArI bhaviSyati, ahanjca tasyEzvarO bhaviSyAmi sa ca mama putrO bhaviSyati|