ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




1 कुरिन्थियों 16:7 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

yatO'haM yAtrAkAlE kSaNamAtraM yuSmAn draSTuM nEcchAmi kintu prabhu ryadyanujAnIyAt tarhi kinjcid dIrghakAlaM yuSmatsamIpE pravastum icchAmi|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

यतोऽहं यात्राकाले क्षणमात्रं युष्मान् द्रष्टुं नेच्छामि किन्तु प्रभु र्यद्यनुजानीयात् तर्हि किञ्चिद् दीर्घकालं युष्मत्समीपे प्रवस्तुम् इच्छामि।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

যতোঽহং যাত্ৰাকালে ক্ষণমাত্ৰং যুষ্মান্ দ্ৰষ্টুং নেচ্ছামি কিন্তু প্ৰভু ৰ্যদ্যনুজানীযাৎ তৰ্হি কিঞ্চিদ্ দীৰ্ঘকালং যুষ্মৎসমীপে প্ৰৱস্তুম্ ইচ্ছামি|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

যতোঽহং যাত্রাকালে ক্ষণমাত্রং যুষ্মান্ দ্রষ্টুং নেচ্ছামি কিন্তু প্রভু র্যদ্যনুজানীযাৎ তর্হি কিঞ্চিদ্ দীর্ঘকালং যুষ্মৎসমীপে প্রৱস্তুম্ ইচ্ছামি|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ယတော'ဟံ ယာတြာကာလေ က္ၐဏမာတြံ ယုၐ္မာန် ဒြၐ္ဋုံ နေစ္ဆာမိ ကိန္တု ပြဘု ရျဒျနုဇာနီယာတ် တရှိ ကိဉ္စိဒ် ဒီရ္ဃကာလံ ယုၐ္မတ္သမီပေ ပြဝသ္တုမ် ဣစ္ဆာမိ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

યતોઽહં યાત્રાકાલે ક્ષણમાત્રં યુષ્માન્ દ્રષ્ટું નેચ્છામિ કિન્તુ પ્રભુ ર્યદ્યનુજાનીયાત્ તર્હિ કિઞ્ચિદ્ દીર્ઘકાલં યુષ્મત્સમીપે પ્રવસ્તુમ્ ઇચ્છામિ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

yato'haM yAtrAkAle kSaNamAtraM yuSmAn draSTuM necchAmi kintu prabhu ryadyanujAnIyAt tarhi kiJcid dIrghakAlaM yuSmatsamIpe pravastum icchAmi|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



1 कुरिन्थियों 16:7
8 अन्तरसन्दर्भाः  

tadAnIM yIzuH pratyavOcat; IdAnIm anumanyasva, yata itthaM sarvvadharmmasAdhanam asmAkaM karttavyaM, tataH sO'nvamanyata|


yirUzAlami AgAmyutsavapAlanArthaM mayA gamanIyaM; pazcAd IzvarEcchAyAM jAtAyAM yuSmAkaM samIpaM pratyAgamiSyAmi| tataH paraM sa tai rvisRSTaH san jalapathEna iphiSanagarAt prasthitavAn|


Etasmin yamahaM tatputrIyasusaMvAdapracAraNEna manasA paricarAmi sa IzvarO mama sAkSI vidyatE|


kintu yadi prabhEricchA bhavati tarhyahamavilambaM yuSmatsamIpamupasthAya tESAM darpadhmAtAnAM lOkAnAM vAcaM jnjAsyAmIti nahi sAmarthyamEva jnjAsyAmi|


aparaM yUyaM yad dvitIyaM varaM labhadhvE tadarthamitaH pUrvvaM tayA pratyAzayA yuSmatsamIpaM gamiSyAmi


tadanuktvA yuSmAkam idaM kathanIyaM prabhOricchAtO vayaM yadi jIvAmastarhyEtat karmma tat karmma vA kariSyAma iti|