sarvvESvEtESu karmmasu sampannESu satsu paulO mAkidaniyAkhAyAdEzAbhyAM yirUzAlamaM gantuM matiM kRtvA kathitavAn tatsthAnaM yAtrAyAM kRtAyAM satyAM mayA rOmAnagaraM draSTavyaM|
1 कुरिन्थियों 16:5 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script sAmprataM mAkidaniyAdEzamahaM paryyaTAmi taM paryyaTya yuSmatsamIpam AgamiSyAmi| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari साम्प्रतं माकिदनियादेशमहं पर्य्यटामि तं पर्य्यट्य युष्मत्समीपम् आगमिष्यामि। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script সাম্প্ৰতং মাকিদনিযাদেশমহং পৰ্য্যটামি তং পৰ্য্যট্য যুষ্মৎসমীপম্ আগমিষ্যামি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script সাম্প্রতং মাকিদনিযাদেশমহং পর্য্যটামি তং পর্য্যট্য যুষ্মৎসমীপম্ আগমিষ্যামি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script သာမ္ပြတံ မာကိဒနိယာဒေၑမဟံ ပရျျဋာမိ တံ ပရျျဋျ ယုၐ္မတ္သမီပမ် အာဂမိၐျာမိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script સામ્પ્રતં માકિદનિયાદેશમહં પર્ય્યટામિ તં પર્ય્યટ્ય યુષ્મત્સમીપમ્ આગમિષ્યામિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script sAmprataM mAkidaniyAdezamahaM paryyaTAmi taM paryyaTya yuSmatsamIpam AgamiSyAmi| |
sarvvESvEtESu karmmasu sampannESu satsu paulO mAkidaniyAkhAyAdEzAbhyAM yirUzAlamaM gantuM matiM kRtvA kathitavAn tatsthAnaM yAtrAyAM kRtAyAM satyAM mayA rOmAnagaraM draSTavyaM|
yatO yirUzAlamasthapavitralOkAnAM madhyE yE daridrA arthavizrANanEna tAnupakarttuM mAkidaniyAdEzIyA AkhAyAdEzIyAzca lOkA aicchan|
kintu yadi prabhEricchA bhavati tarhyahamavilambaM yuSmatsamIpamupasthAya tESAM darpadhmAtAnAM lOkAnAM vAcaM jnjAsyAmIti nahi sAmarthyamEva jnjAsyAmi|