yazca bubhukSitaH sa svagRhE bhugktAM| daNPaprAptayE yuSmAbhi rna samAgamyatAM| EtadbhinnaM yad AdESTavyaM tad yuSmatsamIpAgamanakAlE mayAdEkSyatE|
1 कुरिन्थियों 16:3 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tatO mamAgamanasamayE yUyaM yAnEva vizvAsyA iti vEdiSyatha tEbhyO'haM patrANi dattvA yuSmAkaM taddAnasya yirUzAlamaM nayanArthaM tAn prESayiSyAmi| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततो ममागमनसमये यूयं यानेव विश्वास्या इति वेदिष्यथ तेभ्योऽहं पत्राणि दत्त्वा युष्माकं तद्दानस्य यिरूशालमं नयनार्थं तान् प्रेषयिष्यामि। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততো মমাগমনসমযে যূযং যানেৱ ৱিশ্ৱাস্যা ইতি ৱেদিষ্যথ তেভ্যোঽহং পত্ৰাণি দত্ত্ৱা যুষ্মাকং তদ্দানস্য যিৰূশালমং নযনাৰ্থং তান্ প্ৰেষযিষ্যামি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততো মমাগমনসমযে যূযং যানেৱ ৱিশ্ৱাস্যা ইতি ৱেদিষ্যথ তেভ্যোঽহং পত্রাণি দত্ত্ৱা যুষ্মাকং তদ্দানস্য যিরূশালমং নযনার্থং তান্ প্রেষযিষ্যামি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတော မမာဂမနသမယေ ယူယံ ယာနေဝ ဝိၑွာသျာ ဣတိ ဝေဒိၐျထ တေဘျော'ဟံ ပတြာဏိ ဒတ္တွာ ယုၐ္မာကံ တဒ္ဒါနသျ ယိရူၑာလမံ နယနာရ္ထံ တာန် ပြေၐယိၐျာမိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતો મમાગમનસમયે યૂયં યાનેવ વિશ્વાસ્યા ઇતિ વેદિષ્યથ તેભ્યોઽહં પત્રાણિ દત્ત્વા યુષ્માકં તદ્દાનસ્ય યિરૂશાલમં નયનાર્થં તાન્ પ્રેષયિષ્યામિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tato mamAgamanasamaye yUyaM yAneva vizvAsyA iti vediSyatha tebhyo'haM patrANi dattvA yuSmAkaM taddAnasya yirUzAlamaM nayanArthaM tAn preSayiSyAmi| |
yazca bubhukSitaH sa svagRhE bhugktAM| daNPaprAptayE yuSmAbhi rna samAgamyatAM| EtadbhinnaM yad AdESTavyaM tad yuSmatsamIpAgamanakAlE mayAdEkSyatE|
vayaM kim AtmaprazaMsanaM punarArabhAmahE? yuSmAn prati yuSmattO vA parESAM kESAnjcid ivAsmAkamapi kiM prazaMsApatrESu prayOjanam AstE?
vayanjca yat pavitralOkEbhyastESAM dAnam upakArArthakam aMzananjca gRhlAmastad bahununayEnAsmAn prArthitavantaH|
atO hEtOstvaM yathArabdhavAn tathaiva karinthinAM madhyE'pi tad dAnagrahaNaM sAdhayEti yuSmAn adhi vayaM tItaM prArthayAmahi|