ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




1 कुरिन्थियों 16:3 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tatO mamAgamanasamayE yUyaM yAnEva vizvAsyA iti vEdiSyatha tEbhyO'haM patrANi dattvA yuSmAkaM taddAnasya yirUzAlamaM nayanArthaM tAn prESayiSyAmi|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

ततो ममागमनसमये यूयं यानेव विश्वास्या इति वेदिष्यथ तेभ्योऽहं पत्राणि दत्त्वा युष्माकं तद्दानस्य यिरूशालमं नयनार्थं तान् प्रेषयिष्यामि।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ততো মমাগমনসমযে যূযং যানেৱ ৱিশ্ৱাস্যা ইতি ৱেদিষ্যথ তেভ্যোঽহং পত্ৰাণি দত্ত্ৱা যুষ্মাকং তদ্দানস্য যিৰূশালমং নযনাৰ্থং তান্ প্ৰেষযিষ্যামি|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ততো মমাগমনসমযে যূযং যানেৱ ৱিশ্ৱাস্যা ইতি ৱেদিষ্যথ তেভ্যোঽহং পত্রাণি দত্ত্ৱা যুষ্মাকং তদ্দানস্য যিরূশালমং নযনার্থং তান্ প্রেষযিষ্যামি|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တတော မမာဂမနသမယေ ယူယံ ယာနေဝ ဝိၑွာသျာ ဣတိ ဝေဒိၐျထ တေဘျော'ဟံ ပတြာဏိ ဒတ္တွာ ယုၐ္မာကံ တဒ္ဒါနသျ ယိရူၑာလမံ နယနာရ္ထံ တာန် ပြေၐယိၐျာမိ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તતો મમાગમનસમયે યૂયં યાનેવ વિશ્વાસ્યા ઇતિ વેદિષ્યથ તેભ્યોઽહં પત્રાણિ દત્ત્વા યુષ્માકં તદ્દાનસ્ય યિરૂશાલમં નયનાર્થં તાન્ પ્રેષયિષ્યામિ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tato mamAgamanasamaye yUyaM yAneva vizvAsyA iti vediSyatha tebhyo'haM patrANi dattvA yuSmAkaM taddAnasya yirUzAlamaM nayanArthaM tAn preSayiSyAmi|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



1 कुरिन्थियों 16:3
8 अन्तरसन्दर्भाः  

yazca bubhukSitaH sa svagRhE bhugktAM| daNPaprAptayE yuSmAbhi rna samAgamyatAM| EtadbhinnaM yad AdESTavyaM tad yuSmatsamIpAgamanakAlE mayAdEkSyatE|


kintu yadi tatra mamApi gamanam ucitaM bhavEt tarhi tE mayA saha yAsyanti|


vayaM kim AtmaprazaMsanaM punarArabhAmahE? yuSmAn prati yuSmattO vA parESAM kESAnjcid ivAsmAkamapi kiM prazaMsApatrESu prayOjanam AstE?


vayanjca yat pavitralOkEbhyastESAM dAnam upakArArthakam aMzananjca gRhlAmastad bahununayEnAsmAn prArthitavantaH|


atO hEtOstvaM yathArabdhavAn tathaiva karinthinAM madhyE'pi tad dAnagrahaNaM sAdhayEti yuSmAn adhi vayaM tItaM prArthayAmahi|