ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




1 कुरिन्थियों 16:2 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

mamAgamanakAlE yad arthasaMgrahO na bhavEt tannimittaM yuSmAkamEkaikEna svasampadAnusArAt sanjcayaM kRtvA saptAhasya prathamadivasE svasamIpE kinjcit nikSipyatAM|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

ममागमनकाले यद् अर्थसंग्रहो न भवेत् तन्निमित्तं युष्माकमेकैकेन स्वसम्पदानुसारात् सञ्चयं कृत्वा सप्ताहस्य प्रथमदिवसे स्वसमीपे किञ्चित् निक्षिप्यतां।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

মমাগমনকালে যদ্ অৰ্থসংগ্ৰহো ন ভৱেৎ তন্নিমিত্তং যুষ্মাকমেকৈকেন স্ৱসম্পদানুসাৰাৎ সঞ্চযং কৃৎৱা সপ্তাহস্য প্ৰথমদিৱসে স্ৱসমীপে কিঞ্চিৎ নিক্ষিপ্যতাং|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

মমাগমনকালে যদ্ অর্থসংগ্রহো ন ভৱেৎ তন্নিমিত্তং যুষ্মাকমেকৈকেন স্ৱসম্পদানুসারাৎ সঞ্চযং কৃৎৱা সপ্তাহস্য প্রথমদিৱসে স্ৱসমীপে কিঞ্চিৎ নিক্ষিপ্যতাং|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

မမာဂမနကာလေ ယဒ် အရ္ထသံဂြဟော န ဘဝေတ် တန္နိမိတ္တံ ယုၐ္မာကမေကဲကေန သွသမ္ပဒါနုသာရာတ် သဉ္စယံ ကၖတွာ သပ္တာဟသျ ပြထမဒိဝသေ သွသမီပေ ကိဉ္စိတ် နိက္ၐိပျတာံ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

મમાગમનકાલે યદ્ અર્થસંગ્રહો ન ભવેત્ તન્નિમિત્તં યુષ્માકમેકૈકેન સ્વસમ્પદાનુસારાત્ સઞ્ચયં કૃત્વા સપ્તાહસ્ય પ્રથમદિવસે સ્વસમીપે કિઞ્ચિત્ નિક્ષિપ્યતાં|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

mamAgamanakAle yad arthasaMgraho na bhavet tannimittaM yuSmAkamekaikena svasampadAnusArAt saJcayaM kRtvA saptAhasya prathamadivase svasamIpe kiJcit nikSipyatAM|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



1 कुरिन्थियों 16:2
22 अन्तरसन्दर्भाः  

asyA yathAsAdhyaM tathaivAkarOdiyaM, zmazAnayApanAt pUrvvaM samEtya madvapuSi tailam amarddayat|


yaH kazcit kSudrE kAryyE vizvAsyO bhavati sa mahati kAryyEpi vizvAsyO bhavati, kintu yaH kazcit kSudrE kAryyE'vizvAsyO bhavati sa mahati kAryyEpyavizvAsyO bhavati|


atha saptAhaprathamadinE'tipratyUSE tA yOSitaH sampAditaM sugandhidravyaM gRhItvA tadanyAbhiH kiyatIbhiH strIbhiH saha zmazAnaM yayuH|


tataH paraM saptAhasya prathamadinasya sandhyAsamayE ziSyA Ekatra militvA yihUdIyEbhyO bhiyA dvAraruddham akurvvan, Etasmin kAlE yIzustESAM madhyasthAnE tiSThan akathayad yuSmAkaM kalyANaM bhUyAt|


aparam aSTamE'hni gatE sati thOmAsahitaH ziSyagaNa Ekatra militvA dvAraM ruddhvAbhyantara AsIt, Etarhi yIzustESAM madhyasthAnE tiSThan akathayat, yuSmAkaM kuzalaM bhUyAt|


saptAhasya prathamadinE pUpAn bhaMktu ziSyESu militESu paulaH paradinE tasmAt prasthAtum udyataH san tadahni prAyENa kSapAyA yAmadvayaM yAvat ziSyEbhyO dharmmakathAm akathayat|


Etasmin ahaM yuSmAn svavicAraM jnjApayAmi| gataM saMvatsaram Arabhya yUyaM kEvalaM karmma karttaM tannahi kintvicchukatAM prakAzayitumapyupAkrAbhyadhvaM tatO hEtO ryuSmatkRtE mama mantraNA bhadrA|


tatra prabhO rdinE AtmanAviSTO 'haM svapazcAt tUrIdhvanivat mahAravam azrauSaM,