asyA yathAsAdhyaM tathaivAkarOdiyaM, zmazAnayApanAt pUrvvaM samEtya madvapuSi tailam amarddayat|
1 कुरिन्थियों 16:2 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script mamAgamanakAlE yad arthasaMgrahO na bhavEt tannimittaM yuSmAkamEkaikEna svasampadAnusArAt sanjcayaM kRtvA saptAhasya prathamadivasE svasamIpE kinjcit nikSipyatAM| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ममागमनकाले यद् अर्थसंग्रहो न भवेत् तन्निमित्तं युष्माकमेकैकेन स्वसम्पदानुसारात् सञ्चयं कृत्वा सप्ताहस्य प्रथमदिवसे स्वसमीपे किञ्चित् निक्षिप्यतां। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script মমাগমনকালে যদ্ অৰ্থসংগ্ৰহো ন ভৱেৎ তন্নিমিত্তং যুষ্মাকমেকৈকেন স্ৱসম্পদানুসাৰাৎ সঞ্চযং কৃৎৱা সপ্তাহস্য প্ৰথমদিৱসে স্ৱসমীপে কিঞ্চিৎ নিক্ষিপ্যতাং| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script মমাগমনকালে যদ্ অর্থসংগ্রহো ন ভৱেৎ তন্নিমিত্তং যুষ্মাকমেকৈকেন স্ৱসম্পদানুসারাৎ সঞ্চযং কৃৎৱা সপ্তাহস্য প্রথমদিৱসে স্ৱসমীপে কিঞ্চিৎ নিক্ষিপ্যতাং| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script မမာဂမနကာလေ ယဒ် အရ္ထသံဂြဟော န ဘဝေတ် တန္နိမိတ္တံ ယုၐ္မာကမေကဲကေန သွသမ္ပဒါနုသာရာတ် သဉ္စယံ ကၖတွာ သပ္တာဟသျ ပြထမဒိဝသေ သွသမီပေ ကိဉ္စိတ် နိက္ၐိပျတာံ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script મમાગમનકાલે યદ્ અર્થસંગ્રહો ન ભવેત્ તન્નિમિત્તં યુષ્માકમેકૈકેન સ્વસમ્પદાનુસારાત્ સઞ્ચયં કૃત્વા સપ્તાહસ્ય પ્રથમદિવસે સ્વસમીપે કિઞ્ચિત્ નિક્ષિપ્યતાં| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script mamAgamanakAle yad arthasaMgraho na bhavet tannimittaM yuSmAkamekaikena svasampadAnusArAt saJcayaM kRtvA saptAhasya prathamadivase svasamIpe kiJcit nikSipyatAM| |
asyA yathAsAdhyaM tathaivAkarOdiyaM, zmazAnayApanAt pUrvvaM samEtya madvapuSi tailam amarddayat|
yaH kazcit kSudrE kAryyE vizvAsyO bhavati sa mahati kAryyEpi vizvAsyO bhavati, kintu yaH kazcit kSudrE kAryyE'vizvAsyO bhavati sa mahati kAryyEpyavizvAsyO bhavati|
atha saptAhaprathamadinE'tipratyUSE tA yOSitaH sampAditaM sugandhidravyaM gRhItvA tadanyAbhiH kiyatIbhiH strIbhiH saha zmazAnaM yayuH|
tataH paraM saptAhasya prathamadinasya sandhyAsamayE ziSyA Ekatra militvA yihUdIyEbhyO bhiyA dvAraruddham akurvvan, Etasmin kAlE yIzustESAM madhyasthAnE tiSThan akathayad yuSmAkaM kalyANaM bhUyAt|
aparam aSTamE'hni gatE sati thOmAsahitaH ziSyagaNa Ekatra militvA dvAraM ruddhvAbhyantara AsIt, Etarhi yIzustESAM madhyasthAnE tiSThan akathayat, yuSmAkaM kuzalaM bhUyAt|
saptAhasya prathamadinE pUpAn bhaMktu ziSyESu militESu paulaH paradinE tasmAt prasthAtum udyataH san tadahni prAyENa kSapAyA yAmadvayaM yAvat ziSyEbhyO dharmmakathAm akathayat|
Etasmin ahaM yuSmAn svavicAraM jnjApayAmi| gataM saMvatsaram Arabhya yUyaM kEvalaM karmma karttaM tannahi kintvicchukatAM prakAzayitumapyupAkrAbhyadhvaM tatO hEtO ryuSmatkRtE mama mantraNA bhadrA|