ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




1 कुरिन्थियों 13:9 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

yatO'smAkaM jnjAnaM khaNPamAtram IzvarIyAdEzakathanamapi khaNPamAtraM|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

यतोऽस्माकं ज्ञानं खण्डमात्रम् ईश्वरीयादेशकथनमपि खण्डमात्रं।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

যতোঽস্মাকং জ্ঞানং খণ্ডমাত্ৰম্ ঈশ্ৱৰীযাদেশকথনমপি খণ্ডমাত্ৰং|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

যতোঽস্মাকং জ্ঞানং খণ্ডমাত্রম্ ঈশ্ৱরীযাদেশকথনমপি খণ্ডমাত্রং|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ယတော'သ္မာကံ ဇ္ဉာနံ ခဏ္ဍမာတြမ် ဤၑွရီယာဒေၑကထနမပိ ခဏ္ဍမာတြံ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

યતોઽસ્માકં જ્ઞાનં ખણ્ડમાત્રમ્ ઈશ્વરીયાદેશકથનમપિ ખણ્ડમાત્રં|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

yato'smAkaM jJAnaM khaNDamAtram IzvarIyAdezakathanamapi khaNDamAtraM|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



1 कुरिन्थियों 13:9
16 अन्तरसन्दर्भाः  

pitrA mayi sarvvANi samarpitAni, pitaraM vinA kOpi putraM na jAnAti, yAn prati putrENa pitA prakAzyatE tAn vinA putrAd anyaH kOpi pitaraM na jAnAti|


paramEzvarasya sagkalpaM kO jnjAtavAn? tasya mantrI vA kO'bhavat?


idAnIm abhramadhyEnAspaSTaM darzanam asmAbhi rlabhyatE kintu tadA sAkSAt darzanaM lapsyatE| adhunA mama jnjAnam alpiSThaM kintu tadAhaM yathAvagamyastathaivAvagatO bhaviSyAmi|


tadvallikhitamAstE, nEtrENa kkApi nO dRSTaM karNEnApi ca na zrutaM| manOmadhyE tu kasyApi na praviSTaM kadApi yat|IzvarE prIyamANAnAM kRtE tat tEna sanjcitaM|


ataH kazcana yadi manyatE mama jnjAnamAsta iti tarhi tEna yAdRzaM jnjAnaM cESTitavyaM tAdRzaM kimapi jnjAnamadyApi na labdhaM|


sarvvESAM pavitralOkAnAM kSudratamAya mahyaM varO'yam adAyi yad bhinnajAtIyAnAM madhyE bOdhAgayasya guNanidhEH khrISTasya maggalavArttAM pracArayAmi,


hE priyatamAH, idAnIM vayam Izvarasya santAnA AsmahE pazcAt kiM bhaviSyAmastad adyApyaprakAzitaM kintu prakAzaM gatE vayaM tasya sadRzA bhaviSyAmi iti jAnImaH, yataH sa yAdRzO 'sti tAdRzO 'smAbhirdarziSyatE|