ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




1 कुरिन्थियों 13:3 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

aparaM yadyaham annadAnEna sarvvasvaM tyajEyaM dAhanAya svazarIraM samarpayEyanjca kintu yadi prEmahInO bhavEyaM tarhi tatsarvvaM madarthaM niSphalaM bhavati|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

अपरं यद्यहम् अन्नदानेन सर्व्वस्वं त्यजेयं दाहनाय स्वशरीरं समर्पयेयञ्च किन्तु यदि प्रेमहीनो भवेयं तर्हि तत्सर्व्वं मदर्थं निष्फलं भवति।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

অপৰং যদ্যহম্ অন্নদানেন সৰ্ৱ্ৱস্ৱং ত্যজেযং দাহনায স্ৱশৰীৰং সমৰ্পযেযঞ্চ কিন্তু যদি প্ৰেমহীনো ভৱেযং তৰ্হি তৎসৰ্ৱ্ৱং মদৰ্থং নিষ্ফলং ভৱতি|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

অপরং যদ্যহম্ অন্নদানেন সর্ৱ্ৱস্ৱং ত্যজেযং দাহনায স্ৱশরীরং সমর্পযেযঞ্চ কিন্তু যদি প্রেমহীনো ভৱেযং তর্হি তৎসর্ৱ্ৱং মদর্থং নিষ্ফলং ভৱতি|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

အပရံ ယဒျဟမ် အန္နဒါနေန သရွွသွံ တျဇေယံ ဒါဟနာယ သွၑရီရံ သမရ္ပယေယဉ္စ ကိန္တု ယဒိ ပြေမဟီနော ဘဝေယံ တရှိ တတ္သရွွံ မဒရ္ထံ နိၐ္ဖလံ ဘဝတိ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

અપરં યદ્યહમ્ અન્નદાનેન સર્વ્વસ્વં ત્યજેયં દાહનાય સ્વશરીરં સમર્પયેયઞ્ચ કિન્તુ યદિ પ્રેમહીનો ભવેયં તર્હિ તત્સર્વ્વં મદર્થં નિષ્ફલં ભવતિ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

aparaM yadyaham annadAnena sarvvasvaM tyajeyaM dAhanAya svazarIraM samarpayeyaJca kintu yadi premahIno bhaveyaM tarhi tatsarvvaM madarthaM niSphalaM bhavati|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



1 कुरिन्थियों 13:3
22 अन्तरसन्दर्भाः  

kEvalaM lOkadarzanAya sarvvakarmmANi kurvvanti; phalataH paTTabandhAn prasAryya dhArayanti, svavastrESu ca dIrghagranthIn dhArayanti;


iti kathAM zrutvA yIzustamavadat, tathApi tavaikaM karmma nyUnamAstE, nijaM sarvvasvaM vikrIya daridrEbhyO vitara, tasmAt svargE dhanaM prApsyasi; tata Agatya mamAnugAmI bhava|


tadA pitara uvAca, pazya vayaM sarvvasvaM parityajya tava pazcAdgAminO'bhavAma|


kintu sakkEyO daNPAyamAnO vaktumArEbhE, hE prabhO pazya mama yA sampattirasti tadarddhaM daridrEbhyO dadE, aparam anyAyaM kRtvA kasmAdapi yadi kadApi kinjcit mayA gRhItaM tarhi taccaturguNaM dadAmi|


yata Izvarasya prazaMsAtO mAnavAnAM prazaMsAyAM tE'priyanta|


tadA pitaraH pratyuditavAn, hE prabhO sAmprataM kutO hEtOstava pazcAd gantuM na zaknOmi? tvadarthaM prANAn dAtuM zaknOmi|


mitrANAM kAraNAt svaprANadAnaparyyantaM yat prEma tasmAn mahAprEma kasyApi nAsti|


Atmaiva jIvanadAyakaH vapu rniSphalaM yuSmabhyamahaM yAni vacAMsi kathayAmi tAnyAtmA jIvananjca|


kintu sa pratyAvAdIt, yUyaM kiM kurutha? kiM krandanEna mamAntaHkaraNaM vidIrNaM kariSyatha? prabhO ryIzO rnAmnO nimittaM yirUzAlami baddhO bhavituM kEvala tanna prANAn dAtumapi sasajjOsmi|


darpaH parasparaM nirbhartsanaM dvESazcAsmAbhi rna karttavyAni|


virOdhAd darpAd vA kimapi mA kuruta kintu namratayA svEbhyO'parAn viziSTAn manyadhvaM|


yataH zArIrikO yatnaH svalpaphaladO bhavati kintvIzvarabhaktiraihikapAratrikajIvanayOH pratijnjAyuktA satI sarvvatra phaladA bhavati|


yUyaM nAnAvidhanUtanazikSAbhi rna parivarttadhvaM yatO'nugrahENAntaHkaraNasya susthirIbhavanaM kSEmaM na ca khAdyadravyaiH| yatastadAcAriNastai rnOpakRtAH|