tadA sa tAn vadiSyati, tathyamahaM yuSmAn bravImi, yuSmAbhirESAM kanjcana kSOdiSThaM prati yannAkAri, tanmAM pratyEva nAkAri|
1 कुरिन्थियों 13:1 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script martyasvargIyANAM bhASA bhASamANO'haM yadi prEmahInO bhavEyaM tarhi vAdakatAlasvarUpO ninAdakAribhErIsvarUpazca bhavAmi| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari मर्त्यस्वर्गीयाणां भाषा भाषमाणोऽहं यदि प्रेमहीनो भवेयं तर्हि वादकतालस्वरूपो निनादकारिभेरीस्वरूपश्च भवामि। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script মৰ্ত্যস্ৱৰ্গীযাণাং ভাষা ভাষমাণোঽহং যদি প্ৰেমহীনো ভৱেযং তৰ্হি ৱাদকতালস্ৱৰূপো নিনাদকাৰিভেৰীস্ৱৰূপশ্চ ভৱামি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script মর্ত্যস্ৱর্গীযাণাং ভাষা ভাষমাণোঽহং যদি প্রেমহীনো ভৱেযং তর্হি ৱাদকতালস্ৱরূপো নিনাদকারিভেরীস্ৱরূপশ্চ ভৱামি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script မရ္တျသွရ္ဂီယာဏာံ ဘာၐာ ဘာၐမာဏော'ဟံ ယဒိ ပြေမဟီနော ဘဝေယံ တရှိ ဝါဒကတာလသွရူပေါ နိနာဒကာရိဘေရီသွရူပၑ္စ ဘဝါမိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script મર્ત્યસ્વર્ગીયાણાં ભાષા ભાષમાણોઽહં યદિ પ્રેમહીનો ભવેયં તર્હિ વાદકતાલસ્વરૂપો નિનાદકારિભેરીસ્વરૂપશ્ચ ભવામિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script martyasvargIyANAM bhASA bhASamANo'haM yadi premahIno bhaveyaM tarhi vAdakatAlasvarUpo ninAdakAribherIsvarUpazca bhavAmi| |
tadA sa tAn vadiSyati, tathyamahaM yuSmAn bravImi, yuSmAbhirESAM kanjcana kSOdiSThaM prati yannAkAri, tanmAM pratyEva nAkAri|
kinjca yE pratyESyanti tairIdRg AzcaryyaM karmma prakAzayiSyatE tE mannAmnA bhUtAn tyAjayiSyanti bhASA anyAzca vadiSyanti|
ataEva tava bhakSyadravyENa tava bhrAtA zOkAnvitO bhavati tarhi tvaM bhrAtaraM prati prEmnA nAcarasi| khrISTO yasya kRtE svaprANAn vyayitavAn tvaM nijEna bhakSyadravyENa taM na nAzaya|
anyasmai duHsAdhyasAdhanazaktiranyasmai cEzvarIyAdEzaH, anyasmai cAtimAnuSikasyAdEzasya vicArasAmarthyam, anyasmai parabhASAbhASaNazaktiranyasmai ca bhASArthabhASaNasAmaryaM dIyatE|
zrOtraM vA yadi vadEt nAhaM nayanaM tasmAt zarIrasyAMzO nAsmIti tarhyanEna zarIrAt tasya viyOgO na bhavati|
prEmnO lOpaH kadApi na bhaviSyati, IzvarIyAdEzakathanaM lOpsyatE parabhASAbhASaNaM nivarttiSyatE jnjAnamapi lOpaM yAsyati|
yO janaH parabhASAM bhASatE sa mAnuSAn na sambhASatE kintvIzvaramEva yataH kEnApi kimapi na budhyatE sa cAtmanA nigUPhavAkyAni kathayati;
parabhASAvAdyAtmana Eva niSThAM janayati kintvIzvarIyAdEzavAdI samitE rniSThAM janayati|
yuSmAkaM sarvvESAM parabhASAbhASaNam icchAmyahaM kintvIzvarIyAdEzakathanam adhikamapIcchAmi| yataH samitE rniSThAyai yEna svavAkyAnAm arthO na kriyatE tasmAt parabhASAvAdita IzvarIyAdEzavAdI zrEyAn|
dEvaprasAdE sarvvESAm asmAkaM jnjAnamAstE tadvayaM vidmaH| tathApi jnjAnaM garvvaM janayati kintu prEmatO niSThA jAyatE|
kintu tadAnIM sa sazarIrO niHzarIrO vAsIt tanmayA na jnjAyatE tad IzvarENaiva jnjAyatE|
khrISTE yIzau tvakchEdAtvakchEdayOH kimapi guNaM nAsti kintu prEmnA saphalO vizvAsa Eva guNayuktaH|
upadEzasya tvabhiprEtaM phalaM nirmmalAntaHkaraNEna satsaMvEdEna niSkapaTavizvAsEna ca yuktaM prEma|
vizESataH parasparaM gAPhaM prEma kuruta, yataH, pApAnAmapi bAhulyaM prEmnaivAcchAdayiSyatE|
yE ca janA bhrAntyAcArigaNAt kRcchrENOddhRtAstAn imE 'parimitadarpakathA bhASamANAH zArIrikasukhAbhilASaiH kAmakrIPAbhizca mOhayanti|
anantaraM bahutOyAnAM rava iva gurutarastanitasya ca rava iva EkO ravaH svargAt mayAzrAvi| mayA zrutaH sa ravO vINAvAdakAnAM vINAvAdanasya sadRzaH|