dEha EkaH sannapi yadvad bahvaggayuktO bhavati, tasyaikasya vapuSO 'ggAnAM bahutvEna yadvad EkaM vapu rbhavati, tadvat khrISTaH|
1 कुरिन्थियों 12:7 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script Ekaikasmai tasyAtmanO darzanaM parahitArthaM dIyatE| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari एकैकस्मै तस्यात्मनो दर्शनं परहितार्थं दीयते। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script একৈকস্মৈ তস্যাত্মনো দৰ্শনং পৰহিতাৰ্থং দীযতে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script একৈকস্মৈ তস্যাত্মনো দর্শনং পরহিতার্থং দীযতে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဧကဲကသ္မဲ တသျာတ္မနော ဒရ္ၑနံ ပရဟိတာရ္ထံ ဒီယတေ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script એકૈકસ્મૈ તસ્યાત્મનો દર્શનં પરહિતાર્થં દીયતે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script ekaikasmai tasyAtmano darzanaM parahitArthaM dIyate| |
dEha EkaH sannapi yadvad bahvaggayuktO bhavati, tasyaikasya vapuSO 'ggAnAM bahutvEna yadvad EkaM vapu rbhavati, tadvat khrISTaH|
tasmAd AtmikadAyalipsavO yUyaM samitE rniSThArthaM prAptabahuvarA bhavituM yatadhvaM,
tvaM samyag IzvaraM dhanyaM vadasIti satyaM tathApi tatra parasya niSThA na bhavati|
tathApi samitau parOpadEzArthaM mayA kathitAni panjca vAkyAni varaM na ca lakSaM parabhASIyAni vAkyAni|
yuSmAkaM sarvvESAM parabhASAbhASaNam icchAmyahaM kintvIzvarIyAdEzakathanam adhikamapIcchAmi| yataH samitE rniSThAyai yEna svavAkyAnAm arthO na kriyatE tasmAt parabhASAvAdita IzvarIyAdEzavAdI zrEyAn|