tE tiSThantu, tE andhamanujAnAm andhamArgadarzakA Eva; yadyandhO'ndhaM panthAnaM darzayati, tarhyubhau garttE patataH|
1 कुरिन्थियों 12:2 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script pUrvvaM bhinnajAtIyA yUyaM yadvad vinItAstadvad avAkpratimAnAm anugAmina Adhbam iti jAnItha| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari पूर्व्वं भिन्नजातीया यूयं यद्वद् विनीतास्तद्वद् अवाक्प्रतिमानाम् अनुगामिन आध्बम् इति जानीथ। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script পূৰ্ৱ্ৱং ভিন্নজাতীযা যূযং যদ্ৱদ্ ৱিনীতাস্তদ্ৱদ্ অৱাক্প্ৰতিমানাম্ অনুগামিন আধ্বম্ ইতি জানীথ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script পূর্ৱ্ৱং ভিন্নজাতীযা যূযং যদ্ৱদ্ ৱিনীতাস্তদ্ৱদ্ অৱাক্প্রতিমানাম্ অনুগামিন আধ্বম্ ইতি জানীথ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ပူရွွံ ဘိန္နဇာတီယာ ယူယံ ယဒွဒ် ဝိနီတာသ္တဒွဒ် အဝါက္ပြတိမာနာမ် အနုဂါမိန အာဓ္ဗမ် ဣတိ ဇာနီထ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script પૂર્વ્વં ભિન્નજાતીયા યૂયં યદ્વદ્ વિનીતાસ્તદ્વદ્ અવાક્પ્રતિમાનામ્ અનુગામિન આધ્બમ્ ઇતિ જાનીથ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script pUrvvaM bhinnajAtIyA yUyaM yadvad vinItAstadvad avAkpratimAnAm anugAmina Adhbam iti jAnItha| |
tE tiSThantu, tE andhamanujAnAm andhamArgadarzakA Eva; yadyandhO'ndhaM panthAnaM darzayati, tarhyubhau garttE patataH|
yUyanjcaivaMvidhA lOkA Asta kintu prabhO ryIzO rnAmnAsmadIzvarasyAtmanA ca yUyaM prakSAlitAH pAvitAH sapuNyIkRtAzca|
aparanjca pUrvvaM yUyam IzvaraM na jnjAtvA yE svabhAvatO'nIzvarAstESAM dAsatvE'tiSThata|
yatO yuSmanmadhyE vayaM kIdRzaM pravEzaM prAptA yUyanjca kathaM pratimA vihAyEzvaraM pratyAvarttadhvam amaraM satyamIzvaraM sEvituM
yataH pUrvvaM vayamapi nirbbOdhA anAjnjAgrAhiNO bhrAntA nAnAbhilASANAM sukhAnAnjca dAsEyA duSTatvErSyAcAriNO ghRNitAH parasparaM dvESiNazcAbhavAmaH|
AyuSO yaH samayO vyatItastasmin yuSmAbhi ryad dEvapUjakAnAm icchAsAdhanaM kAmakutsitAbhilASamadyapAnaraggarasamattatAghRNArhadEvapUjAcaraNanjcAkAri tEna bAhulyaM|