ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




1 कुरिन्थियों 10:8 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

aparaM tESAM kaizcid yadvad vyabhicAraH kRtastEna caikasmin dinE trayOviMzatisahasrANi lOkA nipAtitAstadvad asmAbhi rvyabhicArO na karttavyaH|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

अपरं तेषां कैश्चिद् यद्वद् व्यभिचारः कृतस्तेन चैकस्मिन् दिने त्रयोविंशतिसहस्राणि लोका निपातितास्तद्वद् अस्माभि र्व्यभिचारो न कर्त्तव्यः।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

অপৰং তেষাং কৈশ্চিদ্ যদ্ৱদ্ ৱ্যভিচাৰঃ কৃতস্তেন চৈকস্মিন্ দিনে ত্ৰযোৱিংশতিসহস্ৰাণি লোকা নিপাতিতাস্তদ্ৱদ্ অস্মাভি ৰ্ৱ্যভিচাৰো ন কৰ্ত্তৱ্যঃ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

অপরং তেষাং কৈশ্চিদ্ যদ্ৱদ্ ৱ্যভিচারঃ কৃতস্তেন চৈকস্মিন্ দিনে ত্রযোৱিংশতিসহস্রাণি লোকা নিপাতিতাস্তদ্ৱদ্ অস্মাভি র্ৱ্যভিচারো ন কর্ত্তৱ্যঃ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

အပရံ တေၐာံ ကဲၑ္စိဒ် ယဒွဒ် ဝျဘိစာရး ကၖတသ္တေန စဲကသ္မိန် ဒိနေ တြယောဝိံၑတိသဟသြာဏိ လောကာ နိပါတိတာသ္တဒွဒ် အသ္မာဘိ ရွျဘိစာရော န ကရ္တ္တဝျး၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

અપરં તેષાં કૈશ્ચિદ્ યદ્વદ્ વ્યભિચારઃ કૃતસ્તેન ચૈકસ્મિન્ દિને ત્રયોવિંશતિસહસ્રાણિ લોકા નિપાતિતાસ્તદ્વદ્ અસ્માભિ ર્વ્યભિચારો ન કર્ત્તવ્યઃ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

aparaM teSAM kaizcid yadvad vyabhicAraH kRtastena caikasmin dine trayoviMzatisahasrANi lokA nipAtitAstadvad asmAbhi rvyabhicAro na karttavyaH|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



1 कुरिन्थियों 10:8
6 अन्तरसन्दर्भाः  

kintvahaM yuSmAn vyAharAmi, vyabhicAradOSE na jAtE yadi kazcin nijajAyAM parityajati, tarhi sa tAM vyabhicArayati; yazca tAM tyaktAM striyaM vivahati, sOpi vyabhicarati|


mAnavA yAnyanyAni kaluSANi kurvvatE tAni vapu rna samAvizanti kintu vyabhicAriNA svavigrahasya viruddhaM kalmaSaM kriyatE|


Izvarasya rAjyE'nyAyakAriNAM lOkAnAmadhikArO nAstyEtad yUyaM kiM na jAnItha? mA vanjcyadhvaM, yE vyabhicAriNO dEvArccinaH pAradArikAH strIvadAcAriNaH puMmaithunakAriNastaskarA


tathApi tava viruddhaM mama kinjcid vaktavyaM yatO dEvaprasAdAdanAya paradAragamanAya cEsrAyElaH santAnAnAM sammukha unmAthaM sthApayituM bAlAk yEnAzikSyata tasya biliyamaH zikSAvalambinastava kEcit janAstatra santi|