tathApyAdamA yAdRzaM pApaM kRtaM tAdRzaM pApaM yai rnAkAri Adamam Arabhya mUsAM yAvat tESAmapyupari mRtyU rAjatvam akarOt sa Adam bhAvyAdamO nidarzanamEvAstE|
1 कुरिन्थियों 10:6 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script Etasmin tE 'smAkaM nidarzanasvarUpA babhUvuH; atastE yathA kutsitAbhilASiNO babhUvurasmAbhistathA kutsitAbhilASibhi rna bhavitavyaM| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari एतस्मिन् ते ऽस्माकं निदर्शनस्वरूपा बभूवुः; अतस्ते यथा कुत्सिताभिलाषिणो बभूवुरस्माभिस्तथा कुत्सिताभिलाषिभि र्न भवितव्यं। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script এতস্মিন্ তে ঽস্মাকং নিদৰ্শনস্ৱৰূপা বভূৱুঃ; অতস্তে যথা কুৎসিতাভিলাষিণো বভূৱুৰস্মাভিস্তথা কুৎসিতাভিলাষিভি ৰ্ন ভৱিতৱ্যং| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script এতস্মিন্ তে ঽস্মাকং নিদর্শনস্ৱরূপা বভূৱুঃ; অতস্তে যথা কুৎসিতাভিলাষিণো বভূৱুরস্মাভিস্তথা কুৎসিতাভিলাষিভি র্ন ভৱিতৱ্যং| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဧတသ္မိန် တေ 'သ္မာကံ နိဒရ္ၑနသွရူပါ ဗဘူဝုး; အတသ္တေ ယထာ ကုတ္သိတာဘိလာၐိဏော ဗဘူဝုရသ္မာဘိသ္တထာ ကုတ္သိတာဘိလာၐိဘိ ရ္န ဘဝိတဝျံ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script એતસ્મિન્ તે ઽસ્માકં નિદર્શનસ્વરૂપા બભૂવુઃ; અતસ્તે યથા કુત્સિતાભિલાષિણો બભૂવુરસ્માભિસ્તથા કુત્સિતાભિલાષિભિ ર્ન ભવિતવ્યં| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script etasmin te 'smAkaM nidarzanasvarUpA babhUvuH; ataste yathA kutsitAbhilASiNo babhUvurasmAbhistathA kutsitAbhilASibhi rna bhavitavyaM| |
tathApyAdamA yAdRzaM pApaM kRtaM tAdRzaM pApaM yai rnAkAri Adamam Arabhya mUsAM yAvat tESAmapyupari mRtyU rAjatvam akarOt sa Adam bhAvyAdamO nidarzanamEvAstE|
tAn prati yAnyEtAni jaghaTirE tAnyasmAkaM nidarzanAni jagataH zESayugE varttamAnAnAm asmAkaM zikSArthaM likhitAni ca babhUvuH|
atO vayaM tad vizrAmasthAnaM pravESTuM yatAmahai, tadavizvAsOdAharaNEna kO'pi na patatu|
yataH khrISTaH satyapavitrasthAnasya dRSTAntarUpaM hastakRtaM pavitrasthAnaM na praviSTavAn kintvasmannimittam idAnIm Izvarasya sAkSAd upasthAtuM svargamEva praviSTaH|
tannidarzananjcAvagAhanaM (arthataH zArIrikamalinatAyA yastyAgaH sa nahi kintvIzvarAyOttamasaMvEdasya yA pratajnjA saiva) yIzukhrISTasya punarutthAnEnEdAnIm asmAn uttArayati,
sidOmam amOrA cEtinAmakE nagarE bhaviSyatAM duSTAnAM dRSTAntaM vidhAya bhasmIkRtya vinAzEna daNPitavAn;
aparaM sidOmam amOrA tannikaTasthanagarANi caitESAM nivAsinastatsamarUpaM vyabhicAraM kRtavantO viSamamaithunasya cESTayA vipathaM gatavantazca tasmAt tAnyapi dRSTAntasvarUpANi bhUtvA sadAtanavahninA daNPaM bhunjjatE|