kEbhyO vA sa catvAriMzadvarSANi yAvad akrudhyat? pApaM kurvvatAM yESAM kuNapAH prAntarE 'patan kiM tEbhyO nahi?
1 कुरिन्थियों 10:5 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tathA satyapi tESAM madhyE'dhikESu lOkESvIzvarO na santutOSEti hEtOstE prantarE nipAtitAH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तथा सत्यपि तेषां मध्येऽधिकेषु लोकेष्वीश्वरो न सन्तुतोषेति हेतोस्ते प्रन्तरे निपातिताः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তথা সত্যপি তেষাং মধ্যেঽধিকেষু লোকেষ্ৱীশ্ৱৰো ন সন্তুতোষেতি হেতোস্তে প্ৰন্তৰে নিপাতিতাঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তথা সত্যপি তেষাং মধ্যেঽধিকেষু লোকেষ্ৱীশ্ৱরো ন সন্তুতোষেতি হেতোস্তে প্রন্তরে নিপাতিতাঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တထာ သတျပိ တေၐာံ မဓျေ'ဓိကေၐု လောကေၐွီၑွရော န သန္တုတောၐေတိ ဟေတောသ္တေ ပြန္တရေ နိပါတိတား၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તથા સત્યપિ તેષાં મધ્યેઽધિકેષુ લોકેષ્વીશ્વરો ન સન્તુતોષેતિ હેતોસ્તે પ્રન્તરે નિપાતિતાઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tathA satyapi teSAM madhye'dhikeSu lokeSvIzvaro na santutoSeti hetoste prantare nipAtitAH| |
kEbhyO vA sa catvAriMzadvarSANi yAvad akrudhyat? pApaM kurvvatAM yESAM kuNapAH prAntarE 'patan kiM tEbhyO nahi?
tasmAd yUyaM purA yad avagatAstat puna ryuSmAn smArayitum icchAmi, phalataH prabhurEkakRtvaH svaprajA misaradEzAd udadhAra yat tataH param avizvAsinO vyanAzayat|