tAtEnAsmAkam IzvarENa prabhuNA yIzukhrISTEna ca yuSmabhyam anugrahaH zAntizca pradIyEtAM|
1 कुरिन्थियों 1:3 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script asmAkaM pitrEzvarENa prabhunA yIzukhrISTEna ca prasAdaH zAntizca yuSmabhyaM dIyatAM| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अस्माकं पित्रेश्वरेण प्रभुना यीशुख्रीष्टेन च प्रसादः शान्तिश्च युष्मभ्यं दीयतां। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অস্মাকং পিত্ৰেশ্ৱৰেণ প্ৰভুনা যীশুখ্ৰীষ্টেন চ প্ৰসাদঃ শান্তিশ্চ যুষ্মভ্যং দীযতাং| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অস্মাকং পিত্রেশ্ৱরেণ প্রভুনা যীশুখ্রীষ্টেন চ প্রসাদঃ শান্তিশ্চ যুষ্মভ্যং দীযতাং| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အသ္မာကံ ပိတြေၑွရေဏ ပြဘုနာ ယီၑုခြီၐ္ဋေန စ ပြသာဒး ၑာန္တိၑ္စ ယုၐ္မဘျံ ဒီယတာံ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અસ્માકં પિત્રેશ્વરેણ પ્રભુના યીશુખ્રીષ્ટેન ચ પ્રસાદઃ શાન્તિશ્ચ યુષ્મભ્યં દીયતાં| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script asmAkaM pitrezvareNa prabhunA yIzukhrISTena ca prasAdaH zAntizca yuSmabhyaM dIyatAM| |
tAtEnAsmAkam IzvarENa prabhuNA yIzukhrISTEna ca yuSmabhyam anugrahaH zAntizca pradIyEtAM|
IzvarO yIzukhrISTEna yuSmAn prati prasAdaM prakAzitavAn, tasmAdahaM yuSmannimittaM sarvvadA madIyEzvaraM dhanyaM vadAmi|
asmAkaM tAtasyEzvarasya prabhOryIzukhrISTasya cAnugrahaH zAntizca yuSmAsu varttatAM|
asmAkaM tAtasyEzvarasya prabhO ryIzukhrISTasya cAnugrahaH zAntizca yuSmAsu varttatAM|
piturIzvarasya pUrvvanirNayAd AtmanaH pAvanEna yIzukhrISTasyAjnjAgrahaNAya zONitaprOkSaNAya cAbhirucitAstAn prati yIzukhrISTasya prEritaH pitaraH patraM likhati| yuSmAn prati bAhulyEna zAntiranugrahazca bhUyAstAM|