1 कुरिन्थियों 1:16 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script aparaM stiphAnasya parijanA mayA majjitAstadanyaH kazcid yanmayA majjitastadahaM na vEdmi| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अपरं स्तिफानस्य परिजना मया मज्जितास्तदन्यः कश्चिद् यन्मया मज्जितस्तदहं न वेद्मि। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অপৰং স্তিফানস্য পৰিজনা মযা মজ্জিতাস্তদন্যঃ কশ্চিদ্ যন্মযা মজ্জিতস্তদহং ন ৱেদ্মি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অপরং স্তিফানস্য পরিজনা মযা মজ্জিতাস্তদন্যঃ কশ্চিদ্ যন্মযা মজ্জিতস্তদহং ন ৱেদ্মি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အပရံ သ္တိဖာနသျ ပရိဇနာ မယာ မဇ္ဇိတာသ္တဒနျး ကၑ္စိဒ် ယန္မယာ မဇ္ဇိတသ္တဒဟံ န ဝေဒ္မိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અપરં સ્તિફાનસ્ય પરિજના મયા મજ્જિતાસ્તદન્યઃ કશ્ચિદ્ યન્મયા મજ્જિતસ્તદહં ન વેદ્મિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script aparaM stiphAnasya parijanA mayA majjitAstadanyaH kazcid yanmayA majjitastadahaM na vedmi| |
ataH sA yOSit saparivArA majjitA satI vinayaM kRtvA kathitavatI, yuSmAkaM vicArAd yadi prabhau vizvAsinI jAtAhaM tarhi mama gRham Agatya tiSThata| itthaM sA yatnEnAsmAn asthApayat|
tathA rAtrEstasminnEva daNPE sa tau gRhItvA tayOH prahArANAM kSatAni prakSAlitavAn tataH sa svayaM tasya sarvvE parijanAzca majjitA abhavan|
hE bhrAtaraH, ahaM yuSmAn idam abhiyAcE stiphAnasya parijanA AkhAyAdEzasya prathamajAtaphalasvarUpAH, pavitralOkAnAM paricaryyAyai ca ta AtmanO nyavEdayan iti yuSmAbhi rjnjAyatE|
stiphAnaH pharttUnAta AkhAyikazca yad atrAgaman tEnAham AnandAmi yatO yuSmAbhiryat nyUnitaM tat taiH sampUritaM|