ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




1 कुरिन्थियों 1:16 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

aparaM stiphAnasya parijanA mayA majjitAstadanyaH kazcid yanmayA majjitastadahaM na vEdmi|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

अपरं स्तिफानस्य परिजना मया मज्जितास्तदन्यः कश्चिद् यन्मया मज्जितस्तदहं न वेद्मि।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

অপৰং স্তিফানস্য পৰিজনা মযা মজ্জিতাস্তদন্যঃ কশ্চিদ্ যন্মযা মজ্জিতস্তদহং ন ৱেদ্মি|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

অপরং স্তিফানস্য পরিজনা মযা মজ্জিতাস্তদন্যঃ কশ্চিদ্ যন্মযা মজ্জিতস্তদহং ন ৱেদ্মি|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

အပရံ သ္တိဖာနသျ ပရိဇနာ မယာ မဇ္ဇိတာသ္တဒနျး ကၑ္စိဒ် ယန္မယာ မဇ္ဇိတသ္တဒဟံ န ဝေဒ္မိ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

અપરં સ્તિફાનસ્ય પરિજના મયા મજ્જિતાસ્તદન્યઃ કશ્ચિદ્ યન્મયા મજ્જિતસ્તદહં ન વેદ્મિ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

aparaM stiphAnasya parijanA mayA majjitAstadanyaH kazcid yanmayA majjitastadahaM na vedmi|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



1 कुरिन्थियों 1:16
6 अन्तरसन्दर्भाः  

tatastava tvadIyaparivArANAnjca yEna paritrANaM bhaviSyati tat sa upadEkSyati|


ataH sA yOSit saparivArA majjitA satI vinayaM kRtvA kathitavatI, yuSmAkaM vicArAd yadi prabhau vizvAsinI jAtAhaM tarhi mama gRham Agatya tiSThata| itthaM sA yatnEnAsmAn asthApayat|


tathA rAtrEstasminnEva daNPE sa tau gRhItvA tayOH prahArANAM kSatAni prakSAlitavAn tataH sa svayaM tasya sarvvE parijanAzca majjitA abhavan|


EtEna mama nAmnA mAnavA mayA majjitA iti vaktuM kEnApi na zakyatE|


hE bhrAtaraH, ahaM yuSmAn idam abhiyAcE stiphAnasya parijanA AkhAyAdEzasya prathamajAtaphalasvarUpAH, pavitralOkAnAM paricaryyAyai ca ta AtmanO nyavEdayan iti yuSmAbhi rjnjAyatE|


stiphAnaH pharttUnAta AkhAyikazca yad atrAgaman tEnAham AnandAmi yatO yuSmAbhiryat nyUnitaM tat taiH sampUritaM|