ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




1 कुरिन्थियों 1:11 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

hE mama bhrAtarO yuSmanmadhyE vivAdA jAtA iti vArttAmahaM klOyyAH parijanai rjnjApitaH|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

हे मम भ्रातरो युष्मन्मध्ये विवादा जाता इति वार्त्तामहं क्लोय्याः परिजनै र्ज्ञापितः।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

হে মম ভ্ৰাতৰো যুষ্মন্মধ্যে ৱিৱাদা জাতা ইতি ৱাৰ্ত্তামহং ক্লোয্যাঃ পৰিজনৈ ৰ্জ্ঞাপিতঃ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

হে মম ভ্রাতরো যুষ্মন্মধ্যে ৱিৱাদা জাতা ইতি ৱার্ত্তামহং ক্লোয্যাঃ পরিজনৈ র্জ্ঞাপিতঃ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ဟေ မမ ဘြာတရော ယုၐ္မန္မဓျေ ဝိဝါဒါ ဇာတာ ဣတိ ဝါရ္တ္တာမဟံ က္လောယျား ပရိဇနဲ ရ္ဇ္ဉာပိတး၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

હે મમ ભ્રાતરો યુષ્મન્મધ્યે વિવાદા જાતા ઇતિ વાર્ત્તામહં ક્લોય્યાઃ પરિજનૈ ર્જ્ઞાપિતઃ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

he mama bhrAtaro yuSmanmadhye vivAdA jAtA iti vArttAmahaM kloyyAH parijanai rjJApitaH|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



1 कुरिन्थियों 1:11
19 अन्तरसन्दर्भाः  

hE bhrAtaraH, asmAkaM prabhuyIzukhrISTasya nAmnA yuSmAn vinayE'haM sarvvai ryuSmAbhirEkarUpANi vAkyAni kathyantAM yuSmanmadhyE bhinnasagghAtA na bhavantu manOvicArayOraikyEna yuSmAkaM siddhatvaM bhavatu|


mamAbhiprEtamidaM yuSmAkaM kazcit kazcid vadati paulasya ziSyO'ham ApallOH ziSyO'haM kaiphAH ziSyO'haM khrISTasya ziSyO'hamiti ca|


prathamataH samitau samAgatAnAM yuSmAkaM madhyE bhEdAH santIti vArttA mayA zrUyatE tanmadhyE kinjcit satyaM manyatE ca|


yuSmanmadhyE mAtsaryyavivAdabhEdA bhavanti tataH kiM zArIrikAcAriNO nAdhvE mAnuSikamArgENa ca na caratha?


ahaM yadAgamiSyAmi, tadA yuSmAn yAdRzAn draSTuM nEcchAmi tAdRzAn drakSyAmi, yUyamapi mAM yAdRzaM draSTuM nEcchatha tAdRzaM drakSyatha, yuSmanmadhyE vivAda IrSyA krOdhO vipakSatA parApavAdaH karNEjapanaM darpaH kalahazcaitE bhaviSyanti;


kintu yUyaM yadi parasparaM daMdazyadhvE 'zAzyadhvE ca tarhi yuSmAkam EkO'nyEna yanna grasyatE tatra yuSmAbhiH sAvadhAnai rbhavitavyaM|


indrajAlaM zatrutvaM vivAdO'ntarjvalanaM krOdhaH kalahO'naikyaM


darpaH parasparaM nirbhartsanaM dvESazcAsmAbhi rna karttavyAni|


sa darpadhmAtaH sarvvathA jnjAnahInazca vivAdai rvAgyuddhaizca rOgayuktazca bhavati|


mUPhEbhyaH praznavaMzAvalivivAdEbhyO vyavasthAyA vitaNPAbhyazca nivarttasva yatastA niSphalA anarthakAzca bhavanti|