anantaraṁ kiṇvaśūnyapūpaparvvaṇaḥ prathamehni śiṣyā yīśum upagatya papracchuḥ bhavatkṛte kutra vayaṁ nistāramahabhojyam āyojayiṣyāmaḥ? bhavataḥ kecchā?
प्रकाशितवाक्य 8:6 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script tataḥ paraṁ saptatūrī rdhārayantaḥ saptadūtāstūrī rvādayitum udyatā abhavan| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततः परं सप्ततूरी र्धारयन्तः सप्तदूतास्तूरी र्वादयितुम् उद्यता अभवन्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততঃ পৰং সপ্ততূৰী ৰ্ধাৰযন্তঃ সপ্তদূতাস্তূৰী ৰ্ৱাদযিতুম্ উদ্যতা অভৱন্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততঃ পরং সপ্ততূরী র্ধারযন্তঃ সপ্তদূতাস্তূরী র্ৱাদযিতুম্ উদ্যতা অভৱন্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတး ပရံ သပ္တတူရီ ရ္ဓာရယန္တး သပ္တဒူတာသ္တူရီ ရွာဒယိတုမ် ဥဒျတာ အဘဝန်၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tataH paraM saptatUrI rdhArayantaH saptadUtAstUrI rvAdayitum udyatA abhavan| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતઃ પરં સપ્તતૂરી ર્ધારયન્તઃ સપ્તદૂતાસ્તૂરી ર્વાદયિતુમ્ ઉદ્યતા અભવન્| |
anantaraṁ kiṇvaśūnyapūpaparvvaṇaḥ prathamehni śiṣyā yīśum upagatya papracchuḥ bhavatkṛte kutra vayaṁ nistāramahabhojyam āyojayiṣyāmaḥ? bhavataḥ kecchā?
aparam aham īśvarasyāntike tiṣṭhataḥ saptadūtān apaśyaṁ tebhyaḥ saptatūryyo'dīyanta|