ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




2 पतरस 2:7 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

kintu taiḥ kutsitavyabhicāribhi rduṣṭātmabhiḥ kliṣṭaṁ dhārmmikaṁ loṭaṁ rakṣitavān|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

किन्तु तैः कुत्सितव्यभिचारिभि र्दुष्टात्मभिः क्लिष्टं धार्म्मिकं लोटं रक्षितवान्।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

কিন্তু তৈঃ কুৎসিতৱ্যভিচাৰিভি ৰ্দুষ্টাত্মভিঃ ক্লিষ্টং ধাৰ্ম্মিকং লোটং ৰক্ষিতৱান্|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

কিন্তু তৈঃ কুৎসিতৱ্যভিচারিভি র্দুষ্টাত্মভিঃ ক্লিষ্টং ধার্ম্মিকং লোটং রক্ষিতৱান্|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ကိန္တု တဲး ကုတ္သိတဝျဘိစာရိဘိ ရ္ဒုၐ္ဋာတ္မဘိး က္လိၐ္ဋံ ဓာရ္မ္မိကံ လောဋံ ရက္ၐိတဝါန်၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

kintu taiH kutsitavyabhicAribhi rduSTAtmabhiH kliSTaM dhArmmikaM lOTaM rakSitavAn|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

કિન્તુ તૈઃ કુત્સિતવ્યભિચારિભિ ર્દુષ્ટાત્મભિઃ ક્લિષ્ટં ધાર્મ્મિકં લોટં રક્ષિતવાન્|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



2 पतरस 2:7
14 अन्तरसन्दर्भाः  

mānuṣikaparīkṣātiriktā kāpi parīkṣā yuṣmān nākrāmat, īśvaraśca viśvāsyaḥ so'tiśaktyāṁ parīkṣāyāṁ patanāt yuṣmān rakṣiṣyati, parīkṣā ca yad yuṣmābhiḥ soḍhuṁ śakyate tadarthaṁ tayā saha nistārasya panthānaṁ nirūpayiṣyati|


ye ca janā bhrāntyācārigaṇāt kṛcchreṇoddhṛtāstān ime 'parimitadarpakathā bhāṣamāṇāḥ śārīrikasukhābhilāṣaiḥ kāmakrīḍābhiśca mohayanti|


tato 'nekeṣu teṣāṁ vināśakamārgaṁ gateṣu tebhyaḥ satyamārgasya nindā sambhaviṣyati|


tasmād he priyatamāḥ, yūyaṁ pūrvvaṁ buddhvā sāvadhānāstiṣṭhata, adhārmmikāṇāṁ bhrāntisrotasāpahṛtāḥ svakīyasusthiratvāt mā bhraśyata|


yasmād etadrūpadaṇḍaprāptaye pūrvvaṁ likhitāḥ kecijjanā asmān upasṛptavantaḥ, te 'dhārmmikalokā asmākam īśvarasyānugrahaṁ dhvajīkṛtya lampaṭatām ācaranti, advitīyo 'dhipati ryo 'smākaṁ prabhu ryīśukhrīṣṭastaṁ nāṅgīkurvvanti|