Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 7:8 - सत्यवेदः। Sanskrit NT in Devanagari

8 किन्तु व्यवस्थया पापं छिद्रं प्राप्यास्माकम् अन्तः सर्व्वविधं कुत्सिताभिलाषम् अजनयत्; यतो व्यवस्थायाम् अविद्यमानायां पापं मृतं।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 কিন্তু ৱ্যৱস্থযা পাপং ছিদ্ৰং প্ৰাপ্যাস্মাকম্ অন্তঃ সৰ্ৱ্ৱৱিধং কুৎসিতাভিলাষম্ অজনযৎ; যতো ৱ্যৱস্থাযাম্ অৱিদ্যমানাযাং পাপং মৃতং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 কিন্তু ৱ্যৱস্থযা পাপং ছিদ্রং প্রাপ্যাস্মাকম্ অন্তঃ সর্ৱ্ৱৱিধং কুৎসিতাভিলাষম্ অজনযৎ; যতো ৱ্যৱস্থাযাম্ অৱিদ্যমানাযাং পাপং মৃতং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 ကိန္တု ဝျဝသ္ထယာ ပါပံ ဆိဒြံ ပြာပျာသ္မာကမ် အန္တး သရွွဝိဓံ ကုတ္သိတာဘိလာၐမ် အဇနယတ်; ယတော ဝျဝသ္ထာယာမ် အဝိဒျမာနာယာံ ပါပံ မၖတံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 kintu vyavasthayA pApaM chidraM prApyAsmAkam antaH sarvvavidhaM kutsitAbhilASam ajanayat; yatO vyavasthAyAm avidyamAnAyAM pApaM mRtaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

8 કિન્તુ વ્યવસ્થયા પાપં છિદ્રં પ્રાપ્યાસ્માકમ્ અન્તઃ સર્વ્વવિધં કુત્સિતાભિલાષમ્ અજનયત્; યતો વ્યવસ્થાયામ્ અવિદ્યમાનાયાં પાપં મૃતં|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 7:8
12 अन्तरसन्दर्भाः  

नरवधश्चौर्य्यं लोभो दुष्टता प्रवञ्चना कामुकता कुदृष्टिरीश्वरनिन्दा गर्व्वस्तम इत्यादीनि निर्गच्छन्ति।


तेषां सन्निधिम् आगत्य यद्यहं नाकथयिष्यं तर्हि तेषां पापं नाभविष्यत् किन्त्वधुना तेषां पापमाच्छादयितुम् उपायो नास्ति।


यादृशानि कर्म्माणि केनापि कदापि नाक्रियन्त तादृशानि कर्म्माणि यदि तेषां साक्षाद् अहं नाकरिष्यं तर्हि तेषां पापं नाभविष्यत् किन्त्वधुना ते दृष्ट्वापि मां मम पितरञ्चार्त्तीयन्त।


अतएव व्यवस्थानुरूपैः कर्म्मभिः कश्चिदपि प्राणीश्वरस्य साक्षात् सपुण्यीकृतो भवितुं न शक्ष्यति यतो व्यवस्थया पापज्ञानमात्रं जायते।


अधिकन्तु व्यवस्था कोपं जनयति यतो ऽविद्यमानायां व्यवस्थायाम् आज्ञालङ्घनं न सम्भवति।


अधिकन्तु व्यवस्थागमनाद् अपराधस्य बाहुल्यं जातं किन्तु यत्र पापस्य बाहुल्यं तत्रैव तस्माद् अनुग्रहस्य बाहुल्यम् अभवत्।


यतः पापं छिद्रं प्राप्य व्यवस्थितादेशेन मां वञ्चयित्वा तेन माम् अहन्।


तर्हि यत् स्वयं हितकृत् तत् किं मम मृत्युजनकम् अभवत्? नेत्थं भवतु; किन्तु पापं यत् पातकमिव प्रकाशते तथा निदेशेन पापं यदतीव पातकमिव प्रकाशते तदर्थं हितोपायेन मम मरणम् अजनयत्।


अतएव सम्प्रति तत् कर्म्म मया क्रियत इति नहि किन्तु मम शरीरस्थेन पापेनैव क्रियते।


अपरं पूर्व्वं व्यवस्थायाम् अविद्यमानायाम् अहम् अजीवं ततः परम् आज्ञायाम् उपस्थितायाम् पापम् अजीवत् तदाहम् अम्रिये।


मृत्योः कण्टकं पापमेव पापस्य च बलं व्यवस्था।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्