Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 13:2 - सत्यवेदः। Sanskrit NT in Devanagari

2 इति हेतोः शासनपदस्य यत् प्रातिकूल्यं तद् ईश्वरीयनिरूपणस्य प्रातिकूल्यमेव; अपरं ये प्रातिकूल्यम् आचरन्ति ते स्वेषां समुचितं दण्डं स्वयमेव घटयन्ते।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 ইতি হেতোঃ শাসনপদস্য যৎ প্ৰাতিকূল্যং তদ্ ঈশ্ৱৰীযনিৰূপণস্য প্ৰাতিকূল্যমেৱ; অপৰং যে প্ৰাতিকূল্যম্ আচৰন্তি তে স্ৱেষাং সমুচিতং দণ্ডং স্ৱযমেৱ ঘটযন্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 ইতি হেতোঃ শাসনপদস্য যৎ প্রাতিকূল্যং তদ্ ঈশ্ৱরীযনিরূপণস্য প্রাতিকূল্যমেৱ; অপরং যে প্রাতিকূল্যম্ আচরন্তি তে স্ৱেষাং সমুচিতং দণ্ডং স্ৱযমেৱ ঘটযন্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 ဣတိ ဟေတေား ၑာသနပဒသျ ယတ် ပြာတိကူလျံ တဒ် ဤၑွရီယနိရူပဏသျ ပြာတိကူလျမေဝ; အပရံ ယေ ပြာတိကူလျမ် အာစရန္တိ တေ သွေၐာံ သမုစိတံ ဒဏ္ဍံ သွယမေဝ ဃဋယန္တေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 iti hEtOH zAsanapadasya yat prAtikUlyaM tad IzvarIyanirUpaNasya prAtikUlyamEva; aparaM yE prAtikUlyam Acaranti tE svESAM samucitaM daNPaM svayamEva ghaTayantE|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

2 ઇતિ હેતોઃ શાસનપદસ્ય યત્ પ્રાતિકૂલ્યં તદ્ ઈશ્વરીયનિરૂપણસ્ય પ્રાતિકૂલ્યમેવ; અપરં યે પ્રાતિકૂલ્યમ્ આચરન્તિ તે સ્વેષાં સમુચિતં દણ્ડં સ્વયમેવ ઘટયન્તે|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 13:2
14 अन्तरसन्दर्भाः  

हन्त कपटिन उपाध्यायाः फिरूशिनश्च, यूयं मनुजानां समक्षं स्वर्गद्वारं रुन्ध, यूयं स्वयं तेन न प्रविशथ, प्रविविक्षूनपि वारयथ। वत कपटिन उपाध्यायाः फिरूशिनश्च यूयं छलाद् दीर्घं प्रार्थ्य विधवानां सर्व्वस्वं ग्रसथ, युष्माकं घोरतरदण्डो भविष्यति।


विधवानां सर्व्वस्वं ग्रसित्वा छलाद् दीर्घकालं प्रार्थयन्ते तेभ्य उपाध्यायेभ्यः सावधाना भवत; तेऽधिकतरान् दण्डान् प्राप्स्यन्ति।


विधवानां सर्व्वस्वं ग्रसित्वा छलेन दीर्घकालं प्रार्थयन्ते च तेषु सावधाना भवत, तेषामुग्रदण्डो भविष्यति।


युष्माकम् एकैकजनः शासनपदस्य निघ्नो भवतु यतो यानि शासनपदानि सन्ति तानि सर्व्वाणीश्वरेण स्थापितानि; ईश्वरं विना पदस्थापनं न भवति।


शास्ता सदाचारिणां भयप्रदो नहि दुराचारिणामेव भयप्रदो भवति; त्वं किं तस्मान् निर्भयो भवितुम् इच्छसि? तर्हि सत्कर्म्माचर, तस्माद् यशो लप्स्यसे,


अतएव केवलदण्डभयान्नहि किन्तु सदसद्बोधादपि तस्य वश्येन भवितव्यं।


यदि वदसि तर्हि स दोषं कुतो गृह्लाति? तदीयेच्छायाः प्रतिबन्धकत्वं कर्त्तं कस्य सामर्थ्यं विद्यते?


ते यथा देशाधिपानां शासकानाञ्च निघ्ना आज्ञाग्राहिण्श्च सर्व्वस्मै सत्कर्म्मणे सुसज्जाश्च भवेयुः


हे मम भ्रातरः, शिक्षकैरस्माभि र्गुरुतरदण्डो लप्स्यत इति ज्ञात्वा यूयम् अनेके शिक्षका मा भवत।


ततो हेतो र्यूयं प्रभोरनुरोधात् मानवसृष्टानां कर्तृत्वपदानां वशीभवत विशेषतो भूपालस्य यतः स श्रेष्ठः,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्