Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




प्रकाशितवाक्य 7:1 - सत्यवेदः। Sanskrit NT in Devanagari

1 अनन्तरं चत्वारो दिव्यदूता मया दृष्टाः, ते पृथिव्याश्चतुर्षु कोणेषु तिष्ठनतः पृथिव्यां समुद्रे वृक्षेषु च वायु र्यथा न वहेत् तथा पृथिव्याश्चतुरो वायून् धारयन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 অনন্তৰং চৎৱাৰো দিৱ্যদূতা মযা দৃষ্টাঃ, তে পৃথিৱ্যাশ্চতুৰ্ষু কোণেষু তিষ্ঠনতঃ পৃথিৱ্যাং সমুদ্ৰে ৱৃক্ষেষু চ ৱাযু ৰ্যথা ন ৱহেৎ তথা পৃথিৱ্যাশ্চতুৰো ৱাযূন্ ধাৰযন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 অনন্তরং চৎৱারো দিৱ্যদূতা মযা দৃষ্টাঃ, তে পৃথিৱ্যাশ্চতুর্ষু কোণেষু তিষ্ঠনতঃ পৃথিৱ্যাং সমুদ্রে ৱৃক্ষেষু চ ৱাযু র্যথা ন ৱহেৎ তথা পৃথিৱ্যাশ্চতুরো ৱাযূন্ ধারযন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 အနန္တရံ စတွာရော ဒိဝျဒူတာ မယာ ဒၖၐ္ဋား, တေ ပၖထိဝျာၑ္စတုရ္ၐု ကောဏေၐု တိၐ္ဌနတး ပၖထိဝျာံ သမုဒြေ ဝၖက္ၐေၐု စ ဝါယု ရျထာ န ဝဟေတ် တထာ ပၖထိဝျာၑ္စတုရော ဝါယူန် ဓာရယန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 anantaraM catvArO divyadUtA mayA dRSTAH, tE pRthivyAzcaturSu kONESu tiSThanataH pRthivyAM samudrE vRkSESu ca vAyu ryathA na vahEt tathA pRthivyAzcaturO vAyUn dhArayanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

1 અનન્તરં ચત્વારો દિવ્યદૂતા મયા દૃષ્ટાઃ, તે પૃથિવ્યાશ્ચતુર્ષુ કોણેષુ તિષ્ઠનતઃ પૃથિવ્યાં સમુદ્રે વૃક્ષેષુ ચ વાયુ ર્યથા ન વહેત્ તથા પૃથિવ્યાશ્ચતુરો વાયૂન્ ધારયન્તિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 7:1
23 अन्तरसन्दर्भाः  

तदानीं स महाशब्दायमानतूर्य्या वादकान् निजदूतान् प्रहेष्यति, ते व्योम्न एकसीमातोऽपरसीमां यावत् चतुर्दिशस्तस्य मनोनीतजनान् आनीय मेलयिष्यन्ति।


अन्यच्च स निजदूतान् प्रहित्य नभोभूम्योः सीमां यावद् जगतश्चतुर्दिग्भ्यः स्वमनोनीतलोकान् संग्रहीष्यति।


ततः स पृथिव्याश्चतुर्दिक्षु स्थितान् सर्व्वजातीयान् विशेषतो जूजाख्यान् माजूजाख्यांश्च सामुद्रसिकतावद् बहुसंख्यकान् जनान् भ्रमयित्वा युद्धार्थं संग्रहीतुं निर्गमिष्यति।


अनन्तरं प्राणिचतुष्टयस्य मध्याद् वागियं श्रुता गोधूमानामेकः सेटको मुद्रापादैकमूल्यः, यवानाञ्च सेटकत्रयं मुद्रापादैकमूल्यं तैलद्राक्षारसाश्च त्वया मा हिंसितव्याः।


ईश्वरस्य दासा यावद् अस्माभि र्भालेषु मुद्रयाङ्किता न भविष्यन्ति तावत् पृथिवी समुद्रो तरवश्च युष्माभि र्न हिंस्यन्तां।


प्रथमेन तूर्य्यां वादितायां रक्तमिश्रितौ शिलावह्नी सम्भूय पृथिव्यां निक्षिप्तौ तेन पृथिव्यास्तृतीयांशो दग्धः, तरूणामपि तृतीयांशो दग्धः, हरिद्वर्णतृणानि च सर्व्वाणि दग्धानि।


स तूरीधारिणं षष्ठदूतम् अवदत्, फराताख्ये महानदे ये चत्वारो दूता बद्धाः सन्ति तान् मोचय।


अपरं पृथिव्यास्तृणानि हरिद्वर्णशाकादयो वृक्षाश्च तै र्न सिंहितव्याः किन्तु येषां भालेष्वीश्वरस्य मुद्राया अङ्को नास्ति केवलं ते मानवास्तै र्हिंसितव्या इदं त आदिष्टाः।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्