Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 21:24 - सत्यवेदः। Sanskrit NT in Devanagari

24 परित्राणप्राप्तलोकनिवहाश्च तस्या आलोके गमनागमने कुर्व्वन्ति पृथिव्या राजानश्च स्वकीयं प्रतापं गौरवञ्च तन्मध्यम् आनयन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 পৰিত্ৰাণপ্ৰাপ্তলোকনিৱহাশ্চ তস্যা আলোকে গমনাগমনে কুৰ্ৱ্ৱন্তি পৃথিৱ্যা ৰাজানশ্চ স্ৱকীযং প্ৰতাপং গৌৰৱঞ্চ তন্মধ্যম্ আনযন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 পরিত্রাণপ্রাপ্তলোকনিৱহাশ্চ তস্যা আলোকে গমনাগমনে কুর্ৱ্ৱন্তি পৃথিৱ্যা রাজানশ্চ স্ৱকীযং প্রতাপং গৌরৱঞ্চ তন্মধ্যম্ আনযন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 ပရိတြာဏပြာပ္တလောကနိဝဟာၑ္စ တသျာ အာလောကေ ဂမနာဂမနေ ကုရွွန္တိ ပၖထိဝျာ ရာဇာနၑ္စ သွကီယံ ပြတာပံ ဂေါ်ရဝဉ္စ တန္မဓျမ် အာနယန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 paritrANaprAptalOkanivahAzca tasyA AlOkE gamanAgamanE kurvvanti pRthivyA rAjAnazca svakIyaM pratApaM gauravanjca tanmadhyam Anayanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

24 પરિત્રાણપ્રાપ્તલોકનિવહાશ્ચ તસ્યા આલોકે ગમનાગમને કુર્વ્વન્તિ પૃથિવ્યા રાજાનશ્ચ સ્વકીયં પ્રતાપં ગૌરવઞ્ચ તન્મધ્યમ્ આનયન્તિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 21:24
22 अन्तरसन्दर्भाः  

भिन्नजातीयाः पवित्रेणात्मना पावितनैवेद्यरूपा भूत्वा यद् ग्राह्या भवेयुस्तन्निमित्तमहम् ईश्वरस्य सुसंवादं प्रचारयितुं भिन्नजातीयानां मध्ये यीशुख्रीष्टस्य सेवकत्वं दानं ईश्वरात् लब्धवानस्मि।


यतो यिरूशालमस्थपवित्रलोकानां मध्ये ये दरिद्रा अर्थविश्राणनेन तानुपकर्त्तुं माकिदनियादेशीया आखायादेशीयाश्च लोका ऐच्छन्।


सर्व्वजातीनां गौरवप्रतापौ तन्मध्यम् आनेष्येते।


नगर्य्या मार्गमध्ये तस्या नद्याः पार्श्वयोरमृतवृक्षा विद्यन्ते तेषां द्वादशफलानि भवन्ति, एकैको वृक्षः प्रतिमासं स्वफलं फलति तद्वृक्षपत्राणि चान्यजातीयानाम् आरोग्यजनकानि।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्