Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 21:12 - सत्यवेदः। Sanskrit NT in Devanagari

12 तस्याः प्राचीरं बृहद् उच्चञ्च तत्र द्वादश गोपुराणि सन्ति तद्गोपुरोपरि द्वादश स्वर्गदूता विद्यन्ते तत्र च द्वादश नामान्यर्थत इस्रायेलीयानां द्वादशवंशानां नामानि लिखितानि।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 তস্যাঃ প্ৰাচীৰং বৃহদ্ উচ্চঞ্চ তত্ৰ দ্ৱাদশ গোপুৰাণি সন্তি তদ্গোপুৰোপৰি দ্ৱাদশ স্ৱৰ্গদূতা ৱিদ্যন্তে তত্ৰ চ দ্ৱাদশ নামান্যৰ্থত ইস্ৰাযেলীযানাং দ্ৱাদশৱংশানাং নামানি লিখিতানি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 তস্যাঃ প্রাচীরং বৃহদ্ উচ্চঞ্চ তত্র দ্ৱাদশ গোপুরাণি সন্তি তদ্গোপুরোপরি দ্ৱাদশ স্ৱর্গদূতা ৱিদ্যন্তে তত্র চ দ্ৱাদশ নামান্যর্থত ইস্রাযেলীযানাং দ্ৱাদশৱংশানাং নামানি লিখিতানি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 တသျား ပြာစီရံ ဗၖဟဒ် ဥစ္စဉ္စ တတြ ဒွါဒၑ ဂေါပုရာဏိ သန္တိ တဒ္ဂေါပုရောပရိ ဒွါဒၑ သွရ္ဂဒူတာ ဝိဒျန္တေ တတြ စ ဒွါဒၑ နာမာနျရ္ထတ ဣသြာယေလီယာနာံ ဒွါဒၑဝံၑာနာံ နာမာနိ လိခိတာနိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 tasyAH prAcIraM bRhad uccanjca tatra dvAdaza gOpurANi santi tadgOpurOpari dvAdaza svargadUtA vidyantE tatra ca dvAdaza nAmAnyarthata isrAyElIyAnAM dvAdazavaMzAnAM nAmAni likhitAni|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

12 તસ્યાઃ પ્રાચીરં બૃહદ્ ઉચ્ચઞ્ચ તત્ર દ્વાદશ ગોપુરાણિ સન્તિ તદ્ગોપુરોપરિ દ્વાદશ સ્વર્ગદૂતા વિદ્યન્તે તત્ર ચ દ્વાદશ નામાન્યર્થત ઇસ્રાયેલીયાનાં દ્વાદશવંશાનાં નામાનિ લિખિતાનિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 21:12
21 अन्तरसन्दर्भाः  

तस्मादवधद्धं, एतेषां क्षुद्रप्राणिनाम् एकमपि मा तुच्छीकुरुत,


तद्वदहं युष्मान् व्याहरामि, एकेन पापिना मनसि परिवर्त्तिते, ईश्वरस्य दूतानां मध्येप्यानन्दो जायते।


कियत्कालात्परं स दरिद्रः प्राणान् जहौ; ततः स्वर्गीयदूतास्तं नीत्वा इब्राहीमः क्रोड उपवेशयामासुः।


तस्याङ्गीकारस्य फलं प्राप्तुम् अस्माकं द्वादशवंशा दिवानिशं महायत्नाद् ईश्वरसेवनं कृत्वा यां प्रत्याशां कुर्व्वन्ति तस्याः प्रत्याशाया हेतोरहं यिहूदीयैरपवादितोऽभवम्।


ये परित्राणस्याधिकारिणो भविष्यन्ति तेषां परिचर्य्यार्थं प्रेष्यमाणाः सेवनकारिण आत्मानः किं ते सर्व्वे दूता नहि?


पूर्व्वदिशि त्रीणि गोपुराणि उत्तरदिशि त्रीणि गोपुराणि दक्षिणदिषि त्रीणि गोपुराणि पश्चीमदिशि च त्रीणि गोपुराणि सन्ति।


अनरं नगर्य्यास्तदीयगोपुराणां तत्प्राचीरस्य च मापनार्थं मया सम्भाषमाणस्य दूतस्य करे स्वर्णमय एकः परिमाणदण्ड आसीत्।


तस्या द्वाराणि दिवा कदापि न रोत्स्यन्ते निशापि तत्र न भविष्यति।


अमुतवृक्षस्याधिकारप्राप्त्यर्थं द्वारै र्नगरप्रवेशार्थञ्च ये तस्याज्ञाः पालयन्ति त एव धन्याः।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्