Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 25:3 - सत्यवेदः। Sanskrit NT in Devanagari

3 या दुर्धियस्ताः प्रदीपान् सङ्गे गृहीत्वा तैलं न जगृहुः,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 যা দুৰ্ধিযস্তাঃ প্ৰদীপান্ সঙ্গে গৃহীৎৱা তৈলং ন জগৃহুঃ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 যা দুর্ধিযস্তাঃ প্রদীপান্ সঙ্গে গৃহীৎৱা তৈলং ন জগৃহুঃ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 ယာ ဒုရ္ဓိယသ္တား ပြဒီပါန် သင်္ဂေ ဂၖဟီတွာ တဲလံ န ဇဂၖဟုး,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 yA durdhiyastAH pradIpAn saggE gRhItvA tailaM na jagRhuH,

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

3 યા દુર્ધિયસ્તાઃ પ્રદીપાન્ સઙ્ગે ગૃહીત્વા તૈલં ન જગૃહુઃ,

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 25:3
12 अन्तरसन्दर्भाः  

या दश कन्याः प्रदीपान् गृह्लत्यो वरं साक्षात् कर्त्तुं बहिरिताः, ताभिस्तदा स्वर्गीयराज्यस्य सादृश्यं भविष्यति।


तासां कन्यानां मध्ये पञ्च सुधियः पञ्च दुर्धिय आसन्।


किन्तु सुधियः प्रदीपान् पात्रेण तैलञ्च जगृहुः।


भक्तवेशाः किन्त्वस्वीकृतभक्तिगुणा भविष्यन्ति; एतादृशानां लोकानां संमर्गं परित्यज।


यथा कश्चिद् ईश्वरस्यानुग्रहात् न पतेत्, यथा च तिक्तताया मूलं प्ररुह्य बाधाजनकं न भवेत् तेन च बहवोऽपवित्रा न भवेयुः,


अपरं सार्द्दिस्थसमिते र्दूतं प्रतीदं लिख, यो जन ईश्वरस्य सप्तात्मनः सप्त ताराश्च धारयति स एव भाषते, तव क्रिया मम गोचराः, त्वं जीवदाख्यो ऽसि तथापि मृतो ऽसि तदपि जानामि।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्