Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मत्ती 16:15 - सत्यवेदः। Sanskrit NT in Devanagari

15 पश्चात् स तान् पप्रच्छ, यूयं मां कं वदथ? ततः शिमोन् पितर उवाच,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 পশ্চাৎ স তান্ পপ্ৰচ্ছ, যূযং মাং কং ৱদথ? ততঃ শিমোন্ পিতৰ উৱাচ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 পশ্চাৎ স তান্ পপ্রচ্ছ, যূযং মাং কং ৱদথ? ততঃ শিমোন্ পিতর উৱাচ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 ပၑ္စာတ် သ တာန် ပပြစ္ဆ, ယူယံ မာံ ကံ ဝဒထ? တတး ၑိမောန် ပိတရ ဥဝါစ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 pazcAt sa tAn papraccha, yUyaM mAM kaM vadatha? tataH zimOn pitara uvAca,

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

15 પશ્ચાત્ સ તાન્ પપ્રચ્છ, યૂયં માં કં વદથ? તતઃ શિમોન્ પિતર ઉવાચ,

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 16:15
5 अन्तरसन्दर्भाः  

ततः स प्रत्यवदत्, स्वर्गराज्यस्य निगूढां कथां वेदितुं युष्मभ्यं सामर्थ्यमदायि, किन्तु तेभ्यो नादायि।


तदानीं ते कथितवन्तः, केचिद् वदन्ति त्वं मज्जयिता योहन्, केचिद्वदन्ति, त्वम् एलियः, केचिच्च वदन्ति, त्वं यिरिमियो वा कश्चिद् भविष्यद्वादीति।


त्वममरेश्वरस्याभिषिक्तपुत्रः।


अथ स तानपृच्छत् किन्तु कोहम्? इत्यत्र यूयं किं वदथ? तदा पितरः प्रत्यवदत् भवान् अभिषिक्तस्त्राता।


तदा स उवाच, यूयं मां कं वदथ? ततः पितर उक्तवान् त्वम् ईश्वराभिषिक्तः पुरुषः।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्