Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 9:36 - सत्यवेदः। Sanskrit NT in Devanagari

36 तदा स प्रत्यवोचत् हे प्रभो स को यत् तस्मिन्नहं विश्वसिमि?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

36 তদা স প্ৰত্যৱোচৎ হে প্ৰভো স কো যৎ তস্মিন্নহং ৱিশ্ৱসিমি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

36 তদা স প্রত্যৱোচৎ হে প্রভো স কো যৎ তস্মিন্নহং ৱিশ্ৱসিমি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

36 တဒါ သ ပြတျဝေါစတ် ဟေ ပြဘော သ ကော ယတ် တသ္မိန္နဟံ ဝိၑွသိမိ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

36 tadA sa pratyavOcat hE prabhO sa kO yat tasminnahaM vizvasimi?

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

36 તદા સ પ્રત્યવોચત્ હે પ્રભો સ કો યત્ તસ્મિન્નહં વિશ્વસિમિ?

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 9:36
6 अन्तरसन्दर्भाः  

एतत् प्रष्टुं निजौ द्वौ शिष्यौ प्राहिणोत्।


ततो यीशुः परावृत्य तौ पश्चाद् आगच्छन्तौ दृष्ट्वा पृष्टवान् युवां किं गवेशयथः? तावपृच्छतां हे रब्बि अर्थात् हे गुरो भवान् कुत्र तिष्ठति?


ततो यीशुः कथितवान् त्वं तं दृष्टवान् त्वया साकं यः कथं कथयति सएव सः।


यं ये जना न प्रत्यायन् ते तमुद्दिश्य कथं प्रार्थयिष्यन्ते? ये वा यस्याख्यानं कदापि न श्रुतवन्तस्ते तं कथं प्रत्येष्यन्ति? अपरं यदि प्रचारयितारो न तिष्ठन्ति तदा कथं ते श्रोष्यन्ति?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्