Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 9:25 - सत्यवेदः। Sanskrit NT in Devanagari

25 यथा च महायाजकः प्रतिवर्षं परशोणितमादाय महापवित्रस्थानं प्रविशति तथा ख्रीष्टेन पुनः पुनरात्मोत्सर्गो न कर्त्तव्यः,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 যথা চ মহাযাজকঃ প্ৰতিৱৰ্ষং পৰশোণিতমাদায মহাপৱিত্ৰস্থানং প্ৰৱিশতি তথা খ্ৰীষ্টেন পুনঃ পুনৰাত্মোৎসৰ্গো ন কৰ্ত্তৱ্যঃ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 যথা চ মহাযাজকঃ প্রতিৱর্ষং পরশোণিতমাদায মহাপৱিত্রস্থানং প্রৱিশতি তথা খ্রীষ্টেন পুনঃ পুনরাত্মোৎসর্গো ন কর্ত্তৱ্যঃ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 ယထာ စ မဟာယာဇကး ပြတိဝရ္ၐံ ပရၑောဏိတမာဒါယ မဟာပဝိတြသ္ထာနံ ပြဝိၑတိ တထာ ခြီၐ္ဋေန ပုနး ပုနရာတ္မောတ္သရ္ဂော န ကရ္တ္တဝျး,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 yathA ca mahAyAjakaH prativarSaM parazONitamAdAya mahApavitrasthAnaM pravizati tathA khrISTEna punaH punarAtmOtsargO na karttavyaH,

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

25 યથા ચ મહાયાજકઃ પ્રતિવર્ષં પરશોણિતમાદાય મહાપવિત્રસ્થાનં પ્રવિશતિ તથા ખ્રીષ્ટેન પુનઃ પુનરાત્મોત્સર્ગો ન કર્ત્તવ્યઃ,

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 9:25
9 अन्तरसन्दर्भाः  

तेन मनोऽभिलाषेण च वयं यीशुख्रीष्टस्यैककृत्वः स्वशरीरोत्सर्गात् पवित्रीकृता अभवाम।


अतो हे भ्रातरः, यीशो रुधिरेण पवित्रस्थानप्रवेशायास्माकम् उत्साहो भवति,


छागानां गोवत्सानां वा रुधिरम् अनादाय स्वीयरुधिरम् आदायैककृत्व एव महापवित्रस्थानं प्रविश्यानन्तकालिकां मुक्तिं प्राप्तवान्।


तर्हि किं मन्यध्वे यः सदातनेनात्मना निष्कलङ्कबलिमिव स्वमेवेश्वराय दत्तवान्, तस्य ख्रीष्टस्य रुधिरेण युष्माकं मनांस्यमरेश्वरस्य सेवायै किं मृत्युजनकेभ्यः कर्म्मभ्यो न पवित्रीकारिष्यन्ते?


यतो दूष्यमेकं निरमीयत तस्य प्रथमकोष्ठस्य नाम पवित्रस्थानमित्यासीत् तत्र दीपवृक्षो भोजनासनं दर्शनीयपूपानां श्रेणी चासीत्।


कर्त्तव्ये सति जगतः सृष्टिकालमारभ्य बहुवारं तस्य मृत्युभोग आवश्यकोऽभवत्; किन्त्विदानीं स आत्मोत्सर्गेण पापनाशार्थम् एककृत्वो जगतः शेषकाले प्रचकाशे।


किन्तु द्वितीयं कोष्ठं प्रतिवर्षम् एककृत्व एकाकिना महायाजकेन प्रविश्यते किन्त्वात्मनिमित्तं लोकानाम् अज्ञानकृतपापानाञ्च निमित्तम् उत्सर्ज्जनीयं रुधिरम् अनादाय तेन न प्रविश्यते।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्