Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इफिसियों 5:24 - सत्यवेदः। Sanskrit NT in Devanagari

24 अतः समिति र्यद्वत् ख्रीष्टस्य वशीभूता तद्वद् योषिद्भिरपि स्वस्वस्वामिनो वशता स्वीकर्त्तव्या।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 অতঃ সমিতি ৰ্যদ্ৱৎ খ্ৰীষ্টস্য ৱশীভূতা তদ্ৱদ্ যোষিদ্ভিৰপি স্ৱস্ৱস্ৱামিনো ৱশতা স্ৱীকৰ্ত্তৱ্যা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 অতঃ সমিতি র্যদ্ৱৎ খ্রীষ্টস্য ৱশীভূতা তদ্ৱদ্ যোষিদ্ভিরপি স্ৱস্ৱস্ৱামিনো ৱশতা স্ৱীকর্ত্তৱ্যা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 အတး သမိတိ ရျဒွတ် ခြီၐ္ဋသျ ဝၑီဘူတာ တဒွဒ် ယောၐိဒ္ဘိရပိ သွသွသွာမိနော ဝၑတာ သွီကရ္တ္တဝျာ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 ataH samiti ryadvat khrISTasya vazIbhUtA tadvad yOSidbhirapi svasvasvAminO vazatA svIkarttavyA|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

24 અતઃ સમિતિ ર્યદ્વત્ ખ્રીષ્ટસ્ય વશીભૂતા તદ્વદ્ યોષિદ્ભિરપિ સ્વસ્વસ્વામિનો વશતા સ્વીકર્ત્તવ્યા|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इफिसियों 5:24
10 अन्तरसन्दर्भाः  

अथ ते सप्ततिशिष्या आनन्देन प्रत्यागत्य कथयामासुः, हे प्रभो भवतो नाम्ना भूता अप्यस्माकं वशीभवन्ति।


यतः ख्रीष्टो यद्वत् समिते र्मूर्द्धा शरीरस्य त्राता च भवति तद्वत् स्वामी योषितो मूर्द्धा।


अपरञ्च हे पुरुषाः, यूयं ख्रीष्ट इव स्वस्वयोषित्सु प्रीयध्वं।


अतएव युष्माकम् एकैको जन आत्मवत् स्वयोषिति प्रीयतां भार्य्यापि स्वामिनं समादर्त्तुं यततां।


हे बालाः, यूयं सर्व्वविषये पित्रोराज्ञाग्राहिणो भवत यतस्तदेव प्रभोः सन्तोषजनकं।


हे दासाः, यूयं सर्व्वविषय ऐहिकप्रभूनाम् आज्ञाग्राहिणो भवत दृष्टिगोचरीयसेवया मानवेभ्यो रोचितुं मा यतध्वं किन्तु सरलान्तःकरणैः प्रभो र्भाीत्या कार्य्यं कुरुध्वं।


त्वञ्च सर्व्वविषये स्वं सत्कर्म्मणां दृष्टान्तं दर्शय शिक्षायाञ्चाविकृतत्वं धीरतां यथार्थं


दासाश्च यत् स्वप्रभूनां निघ्नाः सर्व्वविषये तुष्टिजनकाश्च भवेयुः प्रत्युत्तरं न कुर्य्युः


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्