Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 21:12 - सत्यवेदः। Sanskrit NT in Devanagari

12 एतादृशीं कथां श्रुत्वा वयं तन्नगरवासिनो भ्रातरश्च यिरूशालमं न यातुं पौलं व्यनयामहि;

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 এতাদৃশীং কথাং শ্ৰুৎৱা ৱযং তন্নগৰৱাসিনো ভ্ৰাতৰশ্চ যিৰূশালমং ন যাতুং পৌলং ৱ্যনযামহি;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 এতাদৃশীং কথাং শ্রুৎৱা ৱযং তন্নগরৱাসিনো ভ্রাতরশ্চ যিরূশালমং ন যাতুং পৌলং ৱ্যনযামহি;

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 ဧတာဒၖၑီံ ကထာံ ၑြုတွာ ဝယံ တန္နဂရဝါသိနော ဘြာတရၑ္စ ယိရူၑာလမံ န ယာတုံ ပေါ်လံ ဝျနယာမဟိ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 EtAdRzIM kathAM zrutvA vayaM tannagaravAsinO bhrAtarazca yirUzAlamaM na yAtuM paulaM vyanayAmahi;

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

12 એતાદૃશીં કથાં શ્રુત્વા વયં તન્નગરવાસિનો ભ્રાતરશ્ચ યિરૂશાલમં ન યાતું પૌલં વ્યનયામહિ;

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 21:12
5 अन्तरसन्दर्भाः  

पार्थी-मादी-अराम्नहरयिम्देशनिवासिमनो यिहूदा-कप्पदकिया-पन्त-आशिया-


पश्यत साम्प्रतम् आत्मनाकृष्टः सन् यिरूशालम्नगरे यात्रां करोमि, तत्र माम्प्रति यद्यद् घटिष्यते तान्यहं न जानामि;


परेऽहनि पाथेयद्रव्याणि गृहीत्वा यिरूशालमं प्रति यात्राम् अकुर्म्म।


तत्र शिष्यगणस्य साक्षात्करणाय वयं तत्र सप्तदिनानि स्थितवन्तः पश्चात्ते पवित्रेणात्मना पौलं व्याहरन् त्वं यिरूशालम्नगरं मा गमः।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्