Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




1 तीमुथियुस 5:18 - सत्यवेदः। Sanskrit NT in Devanagari

18 यस्मात् शास्त्रे लिखितमिदमास्ते, त्वं शस्यमर्द्दकवृषस्यास्यं मा बधानेति, अपरमपि कार्य्यकृद् वेतनस्य योग्यो भवतीति।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 যস্মাৎ শাস্ত্ৰে লিখিতমিদমাস্তে, ৎৱং শস্যমৰ্দ্দকৱৃষস্যাস্যং মা বধানেতি, অপৰমপি কাৰ্য্যকৃদ্ ৱেতনস্য যোগ্যো ভৱতীতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 যস্মাৎ শাস্ত্রে লিখিতমিদমাস্তে, ৎৱং শস্যমর্দ্দকৱৃষস্যাস্যং মা বধানেতি, অপরমপি কার্য্যকৃদ্ ৱেতনস্য যোগ্যো ভৱতীতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 ယသ္မာတ် ၑာသ္တြေ လိခိတမိဒမာသ္တေ, တွံ ၑသျမရ္ဒ္ဒကဝၖၐသျာသျံ မာ ဗဓာနေတိ, အပရမပိ ကာရျျကၖဒ် ဝေတနသျ ယောဂျော ဘဝတီတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 yasmAt zAstrE likhitamidamAstE, tvaM zasyamarddakavRSasyAsyaM mA badhAnEti, aparamapi kAryyakRd vEtanasya yOgyO bhavatIti|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

18 યસ્માત્ શાસ્ત્રે લિખિતમિદમાસ્તે, ત્વં શસ્યમર્દ્દકવૃષસ્યાસ્યં મા બધાનેતિ, અપરમપિ કાર્ય્યકૃદ્ વેતનસ્ય યોગ્યો ભવતીતિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 तीमुथियुस 5:18
13 अन्तरसन्दर्भाः  

अन्यच्च यात्रायै चेलसम्पुटं वा द्वितीयवसनं वा पादुके वा यष्टिः, एतान् मा गृह्लीत, यतः कार्य्यकृत् भर्त्तुं योग्यो भवति।


अपरञ्च ते यत्किञ्चिद् दास्यन्ति तदेव भुक्त्वा पीत्वा तस्मिन्निवेशने स्थास्यथ; यतः कर्म्मकारी जनो भृतिम् अर्हति; गृहाद् गृहं मा यास्यथ।


शास्त्रे यादृशं लिखति विश्वसिष्यति यस्तत्र स जनो न त्रपिष्यते।


ईश्वरेण पूर्व्वं ये प्रदृष्टास्ते स्वकीयलोका अपसारिता इति नहि। अपरम् एलियोपाख्याने शास्त्रे यल्लिखितम् आस्ते तद् यूयं किं न जानीथ?


शास्त्रे किं लिखति? इब्राहीम् ईश्वरे विश्वसनात् स विश्वासस्तस्मै पुण्यार्थं गणितो बभूव।


फिरौणि शास्त्रे लिखति, अहं त्वद्द्वारा मत्पराक्रमं दर्शयितुं सर्व्वपृथिव्यां निजनाम प्रकाशयितुञ्च त्वां स्थापितवान्।


तद्वद् ये सुसंवादं घोषयन्ति तैः सुसंवादेन जीवितव्यमिति प्रभुनादिष्टं।


ईश्वरो भिन्नजातीयान् विश्वासेन सपुण्यीकरिष्यतीति पूर्व्वं ज्ञात्वा शास्त्रदाता पूर्व्वम् इब्राहीमं सुसंवादं श्रावयन जगाद, त्वत्तो भिन्नजातीयाः सर्व्व आशिषं प्राप्स्यन्तीति।


यूयं किं मन्यध्वे? शास्त्रस्य वाक्यं किं फलहीनं भवेत्? अस्मदन्तर्वासी य आत्मा स वा किम् ईर्ष्यार्थं प्रेम करोति?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्