Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 3:15 - सत्यवेदः। Sanskrit NT in Devanagari

15 यस्य च कर्म्म धक्ष्यते तस्य क्षति र्भविष्यति किन्तु वह्ने र्निर्गतजन इव स स्वयं परित्राणं प्राप्स्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 যস্য চ কৰ্ম্ম ধক্ষ্যতে তস্য ক্ষতি ৰ্ভৱিষ্যতি কিন্তু ৱহ্নে ৰ্নিৰ্গতজন ইৱ স স্ৱযং পৰিত্ৰাণং প্ৰাপ্স্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 যস্য চ কর্ম্ম ধক্ষ্যতে তস্য ক্ষতি র্ভৱিষ্যতি কিন্তু ৱহ্নে র্নির্গতজন ইৱ স স্ৱযং পরিত্রাণং প্রাপ্স্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 ယသျ စ ကရ္မ္မ ဓက္ၐျတေ တသျ က္ၐတိ ရ္ဘဝိၐျတိ ကိန္တု ဝဟ္နေ ရ္နိရ္ဂတဇန ဣဝ သ သွယံ ပရိတြာဏံ ပြာပ္သျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 yasya ca karmma dhakSyatE tasya kSati rbhaviSyati kintu vahnE rnirgatajana iva sa svayaM paritrANaM prApsyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

15 યસ્ય ચ કર્મ્મ ધક્ષ્યતે તસ્ય ક્ષતિ ર્ભવિષ્યતિ કિન્તુ વહ્ને ર્નિર્ગતજન ઇવ સ સ્વયં પરિત્રાણં પ્રાપ્સ્યતિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 3:15
12 अन्तरसन्दर्भाः  

बहुदिनेषु लोकैरनाहारेण यापितेषु सर्व्वेषां साक्षत् पौलस्तिष्ठन् अकथयत्, हे महेच्छाः क्रीत्युपद्वीपात् पोतं न मोचयितुम् अहं पूर्व्वं यद् अवदं तद्ग्रहणं युष्माकम् उचितम् आसीत् तथा कृते युष्माकम् एषा विपद् एषोऽपचयश्च नाघटिष्येताम्।


अपरम् अवशिष्टा जनाः काष्ठं पोतीयं द्रव्यं वा येन यत् प्राप्यते तदवलम्ब्य यान्तु; इत्थं सर्व्वे भूमिं प्राप्य प्राणै र्जीविताः।


धार्म्मिकेनापि चेत् त्राणम् अतिकृच्छ्रेण गम्यते। तर्ह्यधार्म्मिकपापिभ्याम् आश्रयः कुत्र लप्स्यते।


अस्माकं श्रमो यत् पण्डश्रमो न भवेत् किन्तु सम्पूर्णं वेतनमस्माभि र्लभ्येत तदर्थं स्वानधि सावधाना भवतः।


कांश्चिद् अग्नित उद्धृत्य भयं प्रदर्श्य रक्षत, शारीरिकभावेन कलङ्कितं वस्त्रमपि ऋतीयध्वं।


त्वं यद् धनी भवेस्तदर्थं मत्तो वह्नौ तापितं सुवर्णं क्रीणीहि नग्नत्वात् तव लज्जा यन्न प्रकाशेत तदर्थं परिधानाय मत्तः शुभ्रवासांसि क्रीणीहि यच्च तव दृष्टिः प्रसन्ना भवेत् तदर्थं चक्षुर्लेपनायाञ्जनं मत्तः क्रीणीहीति मम मन्त्रणा।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्