Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




1 कुरिन्थियों 2:5 - सत्यवेदः। Sanskrit NT in Devanagari

5 तदर्थं मम वक्तृता मदीयप्रचारश्च मानुषिकज्ञानस्य मधुरवाक्यसम्बलितौ नास्तां किन्त्वात्मनः शक्तेश्च प्रमाणयुक्तावास्तां।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 তদৰ্থং মম ৱক্তৃতা মদীযপ্ৰচাৰশ্চ মানুষিকজ্ঞানস্য মধুৰৱাক্যসম্বলিতৌ নাস্তাং কিন্ত্ৱাত্মনঃ শক্তেশ্চ প্ৰমাণযুক্তাৱাস্তাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 তদর্থং মম ৱক্তৃতা মদীযপ্রচারশ্চ মানুষিকজ্ঞানস্য মধুরৱাক্যসম্বলিতৌ নাস্তাং কিন্ত্ৱাত্মনঃ শক্তেশ্চ প্রমাণযুক্তাৱাস্তাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 တဒရ္ထံ မမ ဝက္တၖတာ မဒီယပြစာရၑ္စ မာနုၐိကဇ္ဉာနသျ မဓုရဝါကျသမ္ဗလိတော် နာသ္တာံ ကိန္တွာတ္မနး ၑက္တေၑ္စ ပြမာဏယုက္တာဝါသ္တာံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 tadarthaM mama vaktRtA madIyapracArazca mAnuSikajnjAnasya madhuravAkyasambalitau nAstAM kintvAtmanaH zaktEzca pramANayuktAvAstAM|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

5 તદર્થં મમ વક્તૃતા મદીયપ્રચારશ્ચ માનુષિકજ્ઞાનસ્ય મધુરવાક્યસમ્બલિતૌ નાસ્તાં કિન્ત્વાત્મનઃ શક્તેશ્ચ પ્રમાણયુક્તાવાસ્તાં|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 2:5
6 अन्तरसन्दर्भाः  

ततः थुयातीरानगरीया धूषराम्बरविक्रायिणी लुदियानामिका या ईश्वरसेविका योषित् श्रोत्रीणां मध्य आसीत् तया पौलोक्तवाक्यानि यद् गृह्यन्ते तदर्थं प्रभुस्तस्या मनोद्वारं मुक्तवान्।


ख्रीष्टेनाहं मज्जनार्थं न प्रेरितः किन्तु सुसंवादस्य प्रचारार्थमेव; सोऽपि वाक्पटुतया मया न प्रचारितव्यः, यतस्तथा प्रचारिते ख्रीष्टस्य क्रुशे मृत्युः फलहीनो भविष्यति।


अहं रोपितवान् आपल्लोश्च निषिक्तवान् ईश्वरश्चावर्द्धयत्।


ततः स मामुक्तवान् ममानुग्रहस्तव सर्व्वसाधकः, यतो दौर्ब्बल्यात् मम शक्तिः पूर्णतां गच्छतीति। अतः ख्रीष्टस्य शक्ति र्यन्माम् आश्रयति तदर्थं स्वदौर्ब्बल्येन मम श्लाघनं सुखदं।


अपरं तद् धनम् अस्माभि र्मृण्मयेषु भाजनेषु धार्य्यते यतः साद्भुता शक्ति र्नास्माकं किन्त्वीश्वरस्यैवेति ज्ञातव्यं।


र्दक्षिणवामाभ्यां कराभ्यां धर्म्मास्त्रधारणं


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्