Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




तीतुस 3:10 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

10 yō janō bibhitsustam ēkavāraṁ dvirvvā prabōdhya dūrīkuru,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 यो जनो बिभित्सुस्तम् एकवारं द्विर्व्वा प्रबोध्य दूरीकुरु,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 যো জনো বিভিৎসুস্তম্ একৱাৰং দ্ৱিৰ্ৱ্ৱা প্ৰবোধ্য দূৰীকুৰু,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 যো জনো বিভিৎসুস্তম্ একৱারং দ্ৱির্ৱ্ৱা প্রবোধ্য দূরীকুরু,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 ယော ဇနော ဗိဘိတ္သုသ္တမ် ဧကဝါရံ ဒွိရွွာ ပြဗောဓျ ဒူရီကုရု,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 yO janO bibhitsustam EkavAraM dvirvvA prabOdhya dUrIkuru,

अध्यायं द्रष्टव्यम् प्रतिलिपि




तीतुस 3:10
12 अन्तरसन्दर्भाः  

hē bhrātarō yuṣmān vinayē'haṁ yuṣmābhi ryā śikṣā labdhā tām atikramya yē vicchēdān vighnāṁśca kurvvanti tān niścinuta tēṣāṁ saṅgaṁ varjayata ca|


yatō hētō ryuṣmanmadhyē yē parīkṣitāstē yat prakāśyantē tadarthaṁ bhēdai rbhavitavyamēva|


pūrvvaṁ yē kr̥tapāpāstēbhyō'nyēbhyaśca sarvvēbhyō mayā pūrvvaṁ kathitaṁ, punarapi vidyamānēnēvēdānīm avidyamānēna mayā kathyatē, yadā punarāgamiṣyāmi tadāhaṁ na kṣamiṣyē|


yē janā yuṣmākaṁ cāñcalyaṁ janayanti tēṣāṁ chēdanamēva mayābhilaṣyatē|


indrajālaṁ śatrutvaṁ vivādō'ntarjvalanaṁ krōdhaḥ kalahō'naikyaṁ


yadi ca kaścidētatpatrē likhitām asmākam ājñāṁ na gr̥hlāti tarhi yūyaṁ taṁ mānuṣaṁ lakṣayata tasya saṁsargaṁ tyajata ca tēna sa trapiṣyatē|


hē bhrātaraḥ, asmatprabhō ryīśukhrīṣṭasya nāmnā vayaṁ yuṣmān idam ādiśāmaḥ, asmattō yuṣmābhi ryā śikṣalambhi tāṁ vihāya kaścid bhrātā yadyavihitācāraṁ karōti tarhi yūyaṁ tasmāt pr̥thag bhavata|


bhaktavēśāḥ kintvasvīkr̥tabhaktiguṇā bhaviṣyanti; ētādr̥śānāṁ lōkānāṁ saṁmargaṁ parityaja|


aparaṁ pūrvvakālē yathā lōkānāṁ madhyē mithyābhaviṣyadvādina upātiṣṭhan tathā yuṣmākaṁ madhyē'pi mithyāśikṣakā upasthāsyanti, tē svēṣāṁ krētāraṁ prabhum anaṅgīkr̥tya satvaraṁ vināśaṁ svēṣu varttayanti vināśakavaidharmmyaṁ guptaṁ yuṣmanmadhyam ānēṣyanti|


yaḥ kaścid yuṣmatsannidhimāgacchan śikṣāmēnāṁ nānayati sa yuṣmābhiḥ svavēśmani na gr̥hyatāṁ tava maṅgalaṁ bhūyāditi vāgapi tasmai na kathyatāṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्