Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




तीतुस 2:3 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

3 prācīnayōṣitō'pi yathā dharmmayōgyam ācāraṁ kuryyuḥ paranindakā bahumadyapānasya nighnāśca na bhavēyuḥ

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 प्राचीनयोषितोऽपि यथा धर्म्मयोग्यम् आचारं कुर्य्युः परनिन्दका बहुमद्यपानस्य निघ्नाश्च न भवेयुः

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 প্ৰাচীনযোষিতোঽপি যথা ধৰ্ম্মযোগ্যম্ আচাৰং কুৰ্য্যুঃ পৰনিন্দকা বহুমদ্যপানস্য নিঘ্নাশ্চ ন ভৱেযুঃ

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 প্রাচীনযোষিতোঽপি যথা ধর্ম্মযোগ্যম্ আচারং কুর্য্যুঃ পরনিন্দকা বহুমদ্যপানস্য নিঘ্নাশ্চ ন ভৱেযুঃ

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 ပြာစီနယောၐိတော'ပိ ယထာ ဓရ္မ္မယောဂျမ် အာစာရံ ကုရျျုး ပရနိန္ဒကာ ဗဟုမဒျပါနသျ နိဃ္နာၑ္စ န ဘဝေယုး

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 prAcInayOSitO'pi yathA dharmmayOgyam AcAraM kuryyuH paranindakA bahumadyapAnasya nighnAzca na bhavEyuH

अध्यायं द्रष्टव्यम् प्रतिलिपि




तीतुस 2:3
13 अन्तरसन्दर्भाः  

ataēva tē sarvvē 'nyāyō vyabhicārō duṣṭatvaṁ lōbhō jighāṁsā īrṣyā vadhō vivādaścāturī kumatirityādibhi rduṣkarmmabhiḥ paripūrṇāḥ santaḥ


yūyaṁ tāṁ prabhumāśritāṁ vijñāya tasyā ātithyaṁ pavitralōkārhaṁ kurudhvaṁ, yuṣmattastasyā ya upakārō bhavituṁ śaknōti taṁ kurudhvaṁ, yasmāt tayā bahūnāṁ mama cōpakāraḥ kr̥taḥ|


kintu vēśyāgamanaṁ sarvvavidhāśaucakriyā lōbhaścaitēṣām uccāraṇamapi yuṣmākaṁ madhyē na bhavatu, ētadēva pavitralōkānām ucitaṁ|


aparaṁ yōṣidbhirapi vinītābhiranapavādikābhiḥ satarkābhiḥ sarvvatra viśvāsyābhiśca bhavitavyaṁ|


tadvat paricārakairapi vinītai rdvividhavākyarahitai rbahumadyapānē 'nāsaktai rnirlōbhaiśca bhavitavyaṁ,


aparaṁ tavōdarapīḍāyāḥ punaḥ puna durbbalatāyāśca nimittaṁ kēvalaṁ tōyaṁ na pivan kiñcin madyaṁ piva|


yatō hētōradyakṣēṇēśvarasya gr̥hādyakṣēṇēvānindanīyēna bhavitavyaṁ| tēna svēcchācāriṇā krōdhinā pānāsaktēna prahārakēṇa lōbhinā vā na bhavitavyaṁ


kintu suśikṣākāriṇyaḥ satya īśvarasya vākyaṁ yat na nindyēta tadarthaṁ yuvatīḥ suśīlatām arthataḥ patisnēham apatyasnēhaṁ


yatō yūyaṁ yadyapi samayasya dīrghatvāt śikṣakā bhavitum aśakṣyata tathāpīśvarasya vākyānāṁ yā prathamā varṇamālā tāmadhi śikṣāprāpti ryuṣmākaṁ punarāvaśyakā bhavati, tathā kaṭhinadravyē nahi kintu dugdhē yuṣmākaṁ prayōjanam āstē|


tathāpi tava viruddhaṁ mayā kiñcid vaktavyaṁ yatō yā īṣēbalnāmikā yōṣit svāṁ bhaviṣyadvādinīṁ manyatē vēśyāgamanāya dēvaprasādāśanāya ca mama dāsān śikṣayati bhrāmayati ca sā tvayā na nivāryyatē|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्